Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 77
________________ कोष्ठकप्रकारेणोद्दिष्टकरणम् त्यक्त्वा लघु त्रिकमादौ दत्त्वा गणने द्विकाक्रान्तकोष्ठे लब्ध एककः / आद्यपङ्क्तौ दृष्टस्त्रिकः / ततः प्राग्वत् पञ्चकचतुष्कौ लघू अपि त्यक्त्वा लघु त्रिकमादौ दत्त्वा गणने द्विकाक्रान्तकोष्ठे लब्ध एककः / सर्वलब्धाङ्कमीलने जाता 20 / ततोऽयं विंशतितमो भङ्गः / __ ज्येष्ठं ज्येष्ठमङ्कमादौ कृत्वाऽधस्तनकोष्ठकाद् गणनेऽपीयमेव सङ्ख्या / यथा पञ्चमपङ्क्तौ दृष्टः पञ्चकः / ततः सर्वज्येष्ठमेककमादौ कृत्वाऽधस्तनकोष्ठकाद् गणने पञ्चकाक्रान्तकोष्ठके लब्धं शून्यम् / चतुर्थपङ्क्तौ दृष्ट एककः / तं ज्येष्ठत्वादादौ दत्त्वाऽधस्तनकोष्ठकाद् गणने लब्धा एककाक्रान्तकोष्ठकेऽष्टादश / तृतीयपङ्क्तौ दृष्टश्चतुष्कः / सर्वज्येष्ठमप्येककं पूर्वस्थितत्वेन मुक्त्वा ज्येष्ठं द्विकमादौ दत्त्वाऽधस्तनकोष्ठकाद् गणने चतुष्काक्रान्तकोष्ठके लब्धं शून्यम् / द्वितीयपङ्क्तौ दृष्टो द्विकोऽत्रापि प्रोक्तरीत्या ज्येष्ठमेककं मुक्त्वा द्विकं ज्येष्ठमादौ दत्त्वा गणने द्विकाक्रान्तकोष्ठे लब्धः एकः / आद्यपङ्क्तौ ज्येष्ठौ एककद्विको मुक्त्वा त्रिकं ज्येष्ठमादौ दत्त्वा गणने त्रिकाक्रान्तकोष्ठे लब्ध एकः / लब्धाङ्कमीलने जाता विंशतिः / द्वितीयमुदाहरणं यथा 54321, अयं कतिथ: ? इति पृष्टे, अन्त्यपङ्क्तौ दृष्ट एकः / सर्वलघु पञ्चकमादौ दत्त्वोपरितनकोष्ठकाद् गणने एकाक्रान्तकोष्ठे लब्धा षण्णवतिः / चतुर्थपङ्क्तौ दृष्टो द्विकः / प्राग्वद् गणने द्विकाक्रान्तकोष्ठे लब्धा अष्टादश / तृतीयपङ्क्तौ दृष्टस्रिकः, प्राग्वद्गणने त्रिकाक्रान्तकोष्ठे लब्धाश्चत्वारः / द्वितीयपङ्क्तौ दृष्टश्चतुष्कः / प्राग्वद् गणने चतुष्काक्रान्तस्थाने लब्ध एकः / आद्यपङ्क्तौ दृष्टः पञ्चकः, प्राग्वद् गणने पञ्चकाक्रान्तकोष्ठे लब्ध एकः / सर्वलब्धमीलने जातं विंशत्युत्तरशतम् / ततो विंशत्युत्तरशतसङ्ख्योऽयं भङ्ग इति वाच्यम् /

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130