Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 68
________________ 47 नष्टानयनोदाहरणानि ततश्चतुर्थपङ्क्तावेकमपि रूपं गतं नास्ति / ततोऽन्त्यमेव पदं पञ्चकरूपं नष्टं ज्ञेयम् / शेषाऽङ्का एकद्विकत्रिका उत्क्रमेण स्थाप्याः, यथा 32154 / इदं त्रिशत्तमं रूपं ज्ञेयम् / / अथ द्वितीयमुदाहरणं यथा चतुर्विंशतितमं रूपं नष्टं तत्कीदृशम् ? इति पृष्टे चतुर्विशतेरन्त्यपरिवर्तेन 24 रूपेण भागे लब्ध एकः शेषस्थाने शून्यम् / ततः पूर्वोक्तयुक्त्या शून्यशेषत्वात् लब्धमेकहीनं क्रियते / जातं लब्धस्थानेऽपि शून्यम् / ततः पञ्चमपङ्क्तावद्याप्येकमपि रूपं गतं नास्ति ततोऽन्त्य एव पञ्चकरूपोऽङ्कः स्थाप्यः / शेषा अङ्का एकद्विकत्रिकचतुष्का उत्क्रमात् स्थाप्याः यथा 43215 / इदं चतुविंशतितमं रूपम् / तृतीयमुदाहरणं यथा सप्तनवतितमं रूपं नष्टम् / ततः सप्तनवतेरन्त्यपरिवर्तेन 24 रूपेण भागे लब्धाश्चत्वारः शेष एक: अतः पञ्चमपङ्क्तावन्त्यादयश्चत्वारोऽङ्का गता ज्ञेयाः / तेभ्योऽग्रेतन एकको नष्टस्थाने लेख्यः एकशेषत्वात् शेषा अङ्का क्रमाल्लेख्याः, यथा 23451 / इदं सप्तनवतितमं रूपम् / . अथ चतुर्थमुदाहरणं यथा पञ्चाशत्तमं रूपं नष्टम् / ततः पञ्चाशतोऽन्त्यपरिवर्तेन 24 रूपेण भागे लब्धौ द्वौ ततोऽन्त्यपङ्क्तावन्त्यादाराभ्य द्वावको गतौ तदग्रेतनस्रिको नष्टस्थाने लेख्यः / तथा शेषस्य द्विकस्य चतुर्थपङ्क्तिपरिवर्तेन षट्करूपेण भागे किमपि न लभ्यते / ततोऽत्र चतुर्थपङ्क्तौ एकमपि रूपं गतं नास्ति / अतोऽन्त्यपञ्चक एव नष्टस्थाने लेख्यः / ततः तृतीयपङ्क्तौ शेषस्य द्विकस्य परिवर्तेन द्वयरूपेण भागे लब्ध एकः शेषं शून्यम् / ततो लब्धमेकहीनं क्रियते जातं लब्धस्थानेऽपि शून्यम् / अतस्तृतीयपङ्क्तावेकमपि रूपं गतं नास्ति / ततः पञ्चकस्य चतुर्थपङ्क्तौ स्थापितत्वेन पुनः स्थापने समयभेदः

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130