Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 69
________________ 4 नष्टानयनोदाहरणानि स्यादिति तं मुक्त्वाऽन्त्योङ्कश्चतुष्क एव स्थाप्यः / शेषौ 21 रूपावुत्क्रमेण स्थाप्यौ, यथा 21453 / इदं पञ्चाशत्तमं रूपम् / पञ्चममुदाहरणं यथा पञ्चषष्टितमं रूपं नष्टम् / ततः पञ्चषष्टेरन्त्यपरिवर्तेन 24 रूपेण भागे लब्धौ द्वौ / ततः पञ्चकचतुष्करूपौ द्वौ अङ्कौ गतौ / ताभ्यामग्रेतनस्त्रिको नष्टस्थाने लेख्यः / शेषाणां सप्तदशानां चतुर्थपङ्क्तिपरिवर्तेन भागे लब्धौ द्वौ / ततः पञ्चकचतुष्करूपावङ्कौ गतौ तदग्रेतनस्रिकश्च स्थाप्यते तदा समयभेद स्यादिति तं मुक्त्वा द्विकः स्थाप्यः / शेषाणां तृतीयपङ्क्तिपरिवर्तेन भागे लब्धौ द्वौ शेषः एकः अत्रापि पञ्चकचतुष्कौ द्वौ गतौ तदग्रेतनयोस्रिकद्विकयोः स्थापने समयभेद इति तौ त्यक्त्वा एककः स्थाप्यः / एकशेषत्वात् शेषौ द्वौ अङ्कौ क्रमेण स्थाप्यौ यथा 45123 / इदं पञ्चषष्टितमं रूपम् / षष्ठमुदाहरणं यथा सप्तमं रूपं नष्टम् / तत्र सप्तानामन्त्यपरिवर्तेन चतुर्विंशत्या भागो नाप्यते / ततोऽत्रैकमपि रूपं गतं नास्ति इति पञ्चक एव स्थाप्यः / अथ सप्तानां चतुर्थपङ्क्तिपरिवर्तेन षट्करूपेण भागे लब्धः एक शेषश्चैकः / ततः एकोऽन्त्योऽङ्कोऽत्र गतः 'नट्ठट्टिविहाणे'त्यादिवक्ष्यमाणगाथया वज्जितत्वात् पञ्चमपङ्क्तिस्थितः पञ्चको गतमध्ये न गण्यतेऽन्त्याङ्कोऽत्र चतुष्करूप एव गतः तदग्रेतनस्त्रिकश्च नष्टस्थाने लेख्यः एकशेषत्वात् शेषाः अङ्काः क्रमेण लेख्याः / यथा 12435 / अथ सप्तममुदाहरणं तत्र एकचत्वारिंशत्तमं रूपं नष्टम् / एकचत्वारिंशतोऽन्त्यपरिवर्तेन भागे लब्ध एकः / ततः एकोऽन्त्योऽङ्कः पञ्चको गतः / तदग्रेतनचतुष्को नष्टस्थाने लेख्यः / ततश्चतुर्थपङ्क्तिपरिवर्तेन 6 रूपेण शेषसप्तदशानां भागे लब्धौ द्वौ 'नट्ठद्दिढे'त्यादिगाथया

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130