Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 70
________________ उद्दिष्टानयनकरणम् 49 वर्जितत्वात् चतुष्कं टालयित्वा शेषावन्त्यादारभ्य द्वावतौ पञ्चकत्रिकरूपौ गतौ ततस्तदग्रेतनो द्विकश्चतुर्थपङ्क्तौ लेख्यः / तथा शेषाणां पञ्चानां तृतीयपङ्क्तिपरिवर्तेन 2 रूपेण भागे लब्धौ द्वौ / अत्रापि 'नट्ठद्दिढे'त्यादि गाथारीत्या टालयित्वा चतुष्कं, शेषौ द्वौ अङ्कौ पञ्चकत्रिकौ गतौ / तदग्रेतनो द्विको नष्टस्थाने लिख्यते परमेवं समयभेदः स्यादिति तं मुक्त्वा तृतीयपङ्क्तौ तदग्रेतन एकको लिख्यते / एकशेषत्वात् शेषावको त्रिकपञ्चकौ क्रमेण लेख्यौ यथा 35124 / इदं एकचत्वारिंशत्तमं रूपम् / एवं सर्वोदाहरणेषु ज्ञेयम् // 15 / / // 16 // अथोद्दिष्टानयने करणमाह - अंताइ गय अंका, निय 2 परिवट्ट ताडिया सव्वे / उद्दिट्ठभंगसंखा, इगेण सहिया मुणेयव्वा // 17 // व्याख्या - यावन्तोऽङ्काः सर्वपङ्क्तिष्वन्त्यादयो गताः स्युः कोऽर्थः ? स्वस्वपरिवर्ताङ्कसङ्ख्यवारान् वर्तित्वोत्थिताः स्युः तेऽङ्काः स्व 2 परिवत्र्तेस्ताडिताः गुणिताः पश्चादेकयुता उद्दिष्टभङ्गस्य सङ्ख्या स्यात् / उदाहरणं यथा 23451, इदं कतिथम् रूपम् ? इति केनाऽपि पृष्टम् / अत्रान्त्यपङ्क्तौ दृष्ट एककः / अतोऽन्त्यादयः पश्चानुपूर्व्या पञ्चकचतुष्कत्रिकद्विकरूपाश्चत्वारोऽङ्का गताः / ततश्चत्वारः पञ्चमपङ्क्तिपरिवर्तेन 24 रूपेण गुणिता जाता षण्णवतिः / तथा चतुर्थपङ्क्तौ दृष्टः पञ्चकोऽतोऽत्र गताङ्काभावः / तृतीयपङ्क्तौ दृष्टश्चतुष्कः / अत्र पञ्चको गतः स्यात् परं 'नदृद्दिष्टे'त्यादिगाथया वज्जितत्वात् तद् गतमध्ये न गण्यते / तेनाऽत्राऽपि गताङ्काभावः / एवं द्वितीयपङ्क्तौ पञ्चकचतुष्को प्रथमपङ्क्तौ च पञ्चकचतुष्कत्रिका गताः स्युः परं वर्जितत्वेन गताङ्केषु न

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130