Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 72
________________ गताङ्कगणनेऽपवादः नास्ति / तृतीयपङ्क्तावपि पञ्चकस्य प्रोक्तरीत्या वज्जितत्वान्न कोऽपि गतोऽङ्कः / द्वितीयपङ्क्तौ पञ्चकचतुष्कत्रिकाणामपोदितत्वात् द्विकरूप एक एव गतोऽङ्कः / स एकेन गुणितो जातः एक एव, 48 मध्य क्षिप्तो जाता (एकोनपञ्चाशत् / प्रथमपङ्क्तौ पञ्चकचतुष्कत्रिकाणां वर्जितत्वात् गतोऽङ्को नास्ति / तत) एकोनपञ्चाशदेकयुता जाता पञ्चाशत् / अयं पञ्चाशत्तमो भङ्ग इति वाच्यम् / एवं सर्वत्र ज्ञेयम् // 17 // गताङ्कगणनेऽपवादमाह - नट्ठद्दिट्टविहाणे, जे अंका अंतमाईपंतीसु / पुट्वि ठविया न हि ते, गयंकगणणे गणिज्जंति // 18 // व्याख्या - नष्टोद्दिष्टविधौ येऽङ्काः पश्चानुपूर्व्याऽन्त्यादिषु पङ्क्तिषु पूर्वं स्थापिता भवन्ति, ते गताङ्कसङ्ख्यायां क्रियमाणायां न गण्यन्ते, अन्त्यादारभ्याङ्कक्रमायाताऽपि टाल्यन्ते / ते हि अन्त्यादिपङ्क्तिषु स्थितत्वेनापरपङ्क्तिषु अद्यापि नाधिकृताः / अतस्तान् टालयित्वा गताङ्कानां सङ्ख्या कार्येत्यर्थः / भावना नष्टोद्दिष्टोदाहरणेषु कृता / / 18 / / अथ कोष्ठकप्रकारेण 'नष्टोद्दिष्टे' आनिनीषुः पूर्वं कोष्ठकस्थापनामाह - पढमाए इगुकोट्टो, उड्डअहो आययासु पंतीसु / एगेगवड्ढमाणा, कोट्ठा सेसासु सव्वासु // 19 // व्याख्या - इहोर्ध्वाध आयताः कोष्ठकपङ्क्तयो रेखाभिः क्रियन्ते / तत्र प्रथमपङ्क्तौ एक एव कोष्ठकः शेषपङ्क्तिषु पूर्व 2 पङ्क्तित उत्तरोत्तरपङ्क्तिष्वधस्तात् सङ्ख्ययैकैकवर्द्धमानाः कोष्ठकाः कार्याः // 19 //

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130