Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 62
________________ 41 भङ्गप्रस्तारकरणम् शेषान् स्थापय अङ्कानिति गम्यं वक्ष्यमाणगाथारीत्या सदृशाङ्कस्थापना समयभेदस्तं मुक्त्वा-टालयित्वेत्यर्थः / / तत्र पञ्चपदीमाश्रित्योदाहरणं-यथा 12345 एषाऽऽनुपूर्वी / अत्र एकस्य सर्वज्येष्ठत्वेन तस्यापरज्येष्ठाभावान्न किञ्चित्तदधः स्थाप्यते / ततो द्विकस्यैकको ज्येष्ठः स्यादतः स तदधः स्थाप्यते / अग्रत उपरीति उपरितनपङ्क्तिसदृशोऽङ्कराशिः 345 रूपः स्थाप्यते / शेषोऽत्र द्विकस्ततः सः पूर्वं स्थाप्य: / जाता द्वितीया पङ्क्तिः 21345 / अथ तृतीयपङ्क्तौ आद्यस्य द्विकस्य एकको ज्येष्ठोऽस्ति, परं तस्मिन् स्थाप्यमानेऽग्रत उपरितनाङ्क 1345 रूपस्थापने सदृशाङ्कस्थापनारूप: समयभेदः स्यात् / ततो द्विको मुच्यते एकस्य च ज्येष्ठाभावात्त्यागः / ततः एककं द्विकं च मुक्त्वा त्रिकस्य ज्येष्ठो द्विकोऽस्ति / तदधः स्थाप्यते / अग्रत उपरिसदृशौ 45 रूपावतौ स्थाप्यौ पूर्वं च शेषावेकः त्रिको ज्येष्ठादिक्रमात् स्थाप्यौ / जाता तृतीयपङ्क्तिः 13245 / अथ चतुर्थपङ्क्तौ एककस्य ज्येष्ठाभावात्तं मुक्त्वा त्रिकस्याऽधो ज्येष्ठः द्विकः स्थाप्यते, परं तथा समयभेदः स्यात्ततो द्विकं त्यक्त्वा सर्वज्येष्ठः एककः स्थाप्यः / अग्रत उपरितनसदृशाः 245 रूपा अङ्काः स्थाप्याः / शेषश्चात्र त्रिकः, स पूर्वं स्थाप्यः / जाता चतुर्थी पङ्क्तिः 31245 / एवमनया प्रक्रियया तावज्ज्ञेयं यावच्चरमपङ्क्तौ पञ्चकचतुष्कत्रिकद्विकैककाः 54321 // 7 // अथ प्रस्तारकरणान्तरं विवक्षुः प्रस्तावनागाथामाह -

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130