Book Title: Padarth Prakash 27 Navkar Stava
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 63
________________ 2 परिवर्ताङ्कानयने करणम् पत्थारकरणमवरं, भणामि परिवट्टअंकेहिं // 8 // व्याख्या - इह एकादीनां पदानामुधिआयताः पङ्क्तयः प्रस्तार्यन्ते / ततस्तासु पङ्क्तिषु प्रस्तारस्य करणमपरं भणामि परिवर्ताकैः / इह यस्यां पङ्क्तौ यावद्भिवारैरेकैकं पदं परावर्त्यते तस्यां 2 पङ्क्तौ तदङ्कसङ्ख्यायाः परिवर्ताङ्क इति सञ्ज्ञा // 8 // तत्र पूर्वं परिवर्ताङ्कानयने करणमाह - अंतंकेण विभत्तं, गणगणियं लद्ध अंकु सेसेहि। भइयव्वो परिवट्टो, नेया नवमाइ पंतीसु // 9 // व्याख्या - गणस्य-गच्छस्य प्रस्तावादत्र नवकरूपस्य गणितं विकल्पभङ्गसङ्ख्या 3,62,880 रूपं, तदन्त्याङ्केनाऽत्र नवकरूपेण भक्तं लब्धं 40,320 / ततो नवमपङ्क्तावयं परिवर्त्ताको ज्ञेयः / कोऽर्थः ? अस्यां पङ्क्तावेतावत एतावतो वारान्नवमाष्टमसप्तमादीनि पदान्यधोऽधो न्यसनीयानि / तथा लब्धोऽङ्कः 40,320 शेषरूपैरष्टभिर्भज्यते लब्धं 5,040 / अयमष्टमपङ्क्तौ परिवत्र्तोऽस्य च प्राग्वत् शेषैः सप्तभिर्भागे लब्धं 720 / सप्तमपङ्क्तावयं परिवर्त्तः अस्य च प्राग्वत् शेषैः षड्भिर्भागे लब्धं 120 / षष्ठपङ्क्तौ परिवर्ताङ्कोऽयं तस्य च पञ्चभिर्भागे लब्धं 24 पञ्चमपङ्क्तौ परिवर्त्तः / अस्य चतुर्भिर्भागे लब्धं 6 चतुर्थपङ्क्तौ परिवर्त्तः / अस्य तु त्रिभिर्भागे लब्धं द्वयं 2 तृतीयपङ्क्तौ परिवर्त्तः / अस्य द्वाभ्यां भागे लब्धं 1 द्वितीयपङ्क्तौ परिवर्त्तः / तस्याप्येकेन भागे लब्धः 1 एकः प्रथमपङ्क्तौ परिवर्त्तः / / 9 / / अथ एतानेव परिवर्तान् प्रकारान्तरेणानयति -

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130