Book Title: Nirayavalikasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 342
________________ ३४६ निरयावलिकासूत्रे अन्येषां च बहूनां राजेश्वर यावत् सार्थवाहप्रभृतीनां वैतढियगिरिसागरमर्यादस्य दक्षिणार्द्धमरतस्याधिपत्यं यावद् विहरति । तत्र ग्वलु द्वाराबत्यां नगर्या बलदेवो नाम राजाऽभवत् , महता यावद् राज्यं प्रशामद् विहरति । तस्य खलु बलदेवम्य राज्ञो रेवती नाम देव्यभवत् सुकुमारपाणिपादा यावद् विद्वरनि । ततः खलु सा रेवती देवी अन्यदा कदाचित् तादृशे शयनीये यारत् मिहं स्वप्ने दृष्ट्या बलु प्रतिबुद्धा एवं स्वमदर्शनपरिकथनं, निपधो नाम कुमारो जातः, यावत् कला यथा महावलम्य, पश्चागद दायाः, पञ्चागद्राजकन्यकानामेकदिवसेन पाणिं ग्राहयति, नवरं निपधी नाम यावंद उपरि प्रासादे विहरति ॥१॥ टीका-'यदि खलु' इत्यादि-नानाविधगुच्छगुल्मलतावल्लीपरिगताभिराम:नानाविधाः = अनेकप्रकाराः वृक्षाश्च गुच्छाः स्तवकाश्च गुल्मास्तम्बाश्च (स्कन्धरहितास्तरवः) लताः व्रततयश्च वल्या लताविशेषाश्च, ताभिः परिगतः= अनेक हजार गणिकाओंके और बहुनसे गजा ईश्वर तलवर माडम्बिक कौटुम्बिक श्रेष्ठी सनापति सार्थवाह प्रभृतिओंके तथा वैताढयगिरि और सागरसे मर्यादित दक्षिण अर्ध भरतके, ऊपर आधिपत्य करते हुए विचर रहे थे। उम हारावती नगरीमें बलदेव नामक राजा थे, जो महाबली थे और यावत् अपने राज्यका पालन करते हुए विचर रहे थे। उम बलदेव राजाकी पत्नी का नाम रेवती देवी था, जो सुकुमार हाथ पैरबली और यमाङ्ग सुन्दर थी। तथा पँचो इन्द्रियोंके अनुभव करती हुई विचरती थी। अनन्तर किसी समय वह रेवती देवी पुण्यवान के सोने लायक अपनी सुकोमल शय्यामें सोधी हुई स्वनमें सिंहको देचा और जाग गयी। स्वप्नका वृत्तान्त उमने राजा बल કાઓના, વળી ઘણા રાજા ઇવર તલવાર માડમ્બિક કોમ્બિક શ્રેષ્ઠી સેનાપતી સાવા આદિ તથા વેત ઢગરિ અને સાગરથી મર્યાદિત દક્ષિણ અર્ધભ-તના ઉપર આધિપત્ય કળા થકા રહતા હતા તે દ્રાવતી નગરીમાં બલદેવ નામે રાજા હતા જે મહાબલવાન હતા અને પિતાના ગજ્યનું શાસન કરતા વિચારતા હતા તે બલવ - (જાની પત્નીનું નામ રેવતી દેવી હતુ, જે સુકુમાર હાથપગવાળી હતી અને અર્વા ગ સુંદર હતી અને પાચે ઈનિ ગુખ અનુભવ કરતી વિચરતી હતી પછી કઈ સમયે તે રેવતી દેવી gયવાન કેન પઢવા થાગ્ય એવી પિતાની સુકેમલ શા સૂતી હતી ત્યાં વનમાં સિહ જોયા અને જાગી ગઈ નનું વૃત્તાન્ત તેણે રાજા બલદેવકી

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437