Book Title: Navtattvasangraha tatha Updeshbavni
Author(s): Atmaramji Maharaj, Hiralal R Kapadia
Publisher: Hiralal R Kapadia

View full book text
Previous | Next

Page 182
________________ तत्त्व] नवतत्त्वसंग्रह १५५ ___ इह ४२ भेद भाषाकै हैं. सत्य १०, व्यवहार १२, एवं २२ भेद बोले. इति भाषासमिति संपूर्ण. ___ एषणासमितिका स्वरूप विस्तार सहित पिंडनियुक्ति तथा पिंडविशुद्धिसे जाणना इति. अथ 'आदानभंडनिक्षेप'समिति लिख्यते-उपधि दो भेदे है-(१) औधिक, (२) औपग्राहिक. 'औधिक' ते साधु, साध्वी सदाइ राखे अने 'औपग्राहिक' ते जे कदाचित् कार्य उपने ग्रहै ते. प्रथम औधिक कहीये है "उवही उवग्गहे संगहे य तह पग्गहुग्गहे चेव । भंडग उवगरणे वि य करणे वि य हुंति एगट्ठा ॥१॥ (ओघ० ६६६) पत्तं १ पत्ताबंधो २ पायढवणं ३ च पायकेसरिया ४। पडलाई ५ रयत्ताणं ६ (च) गुच्छओ ७ पायनिजो(जो)गो ॥२॥ (ओ० ६६८) तिन्नेव य पच्छागा १० रयहरणं ११ चेव होइ मुहप(पो)त्ती १२ । एसो दुवालस्स(स)विहो उवही जिणकप्पियाणं तु ॥३॥ (ओ०६६९) एते(ए) चेव दुवालस्स(स) मत्तग १ अइरेग चोलपट्टो य । एसो चउद्दसविहो उवही पुण थेरकप्पंमि ॥४॥ (ओ०६७०) पत्तं १ पत्ताबंधो २ पायट्ठवणं ३ च पायकेसरिया ४ । पडलाइं ५ रयत्ताणं ६ (च) गुच्छओ ७ पायनिजो(जो)गो ॥ ५॥ (ओ० ६७४) तिन्नेव य पच्छागा १० रयहरणं ११ चेव होइ मुहपत्ती १२।। तत्तो (य) मत्तउ खलु १३ चउदसमो कमढओ(गो) चेव १४॥६॥ (ओ०६७५) उग्गहणंतग १५ पदो(ट्टो) १६ उड्डोरू (अद्धोरुअ)१७ चलणिया १८ य बोद्धव्या । अभितर १९ बाहरि(हिर?)२० नियंसणी य तह कंचुए २१ चेव ॥७॥(ओ०६७६) उग(क)च्छिय २२ वेगच्छिय २३ संघाडी २४ चेव खंधकरणी २५ य । ओहोवहिमि एऐ अजाणं पन्नवीसं तु ॥ ८॥ (ओ० ६७७) उक्कोसगो जिणाणं चउवि(विहा) मज्झिमो वि एमेव । जहन्नो चउविहो खलु एत्तो थेराण वुच्छामि ॥९॥ १उपधिरुपग्रहः सङ्गहश्च तथा प्रतिग्रहश्चैव । भाण्डकमुपकरणमपि च करणेऽपि च भवन्ति एकाथोंः ॥१॥ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेसरिका । पटलानि रजस्त्राणं (च) गुच्छकः पात्रनिर्योगः ॥२॥ त्रय एव च प्रच्छादका रजोहरणं चैव भवति मुखपत्तिः(°वस्त्रिका)। एष द्वादशविध उपधिर्जिनकल्पिकानां तु ॥३॥ एते चैव द्वादश मात्रकमतिरिक्तं चोलपट्टश्च । एष चतुर्दशविध उपधिः पुनः स्थविरकल्पे ॥४॥ २ ततो मात्रकश्चतुर्दशमः कमढगं चैव ॥ ६ ॥ अवग्रहानन्तकं पट्टोऽर्धारुकं चलनिका च बोद्धव्या । आभ्यन्तरा बाहिरा निवसनी च तथा कञ्चुकश्चैव ॥ ७ ॥ औपकच्छिकं वैकक्षिक सङ्घाटी चैव स्कन्धकरणी च । ओघोपधौ एते आर्याणां पञ्चविंशतिस्तु ॥ ८॥ उत्कृष्टो जिनानां चतुर्विधो मध्यमोऽपि एवमेव । जघन्यश्चतुर्विधः खलु इतः स्थविराणां वक्ष्ये ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292