Book Title: Navtattvasangraha tatha Updeshbavni
Author(s): Atmaramji Maharaj, Hiralal R Kapadia
Publisher: Hiralal R Kapadia
View full book text
________________
१६०
श्रीविजयानंदसूरिकृत
आयाणे निकखेवे ठाण निसीयण तुयह संकोए । पुवं पणट्ठा लिंगट्ठा चैव रयहरणं ॥ ८ ॥ (ओ० ७१०) संपाइमरय रेणुपमज्जणा वयंति मुहपत्तिं ।
नासं मुहं च बंधइ तीए वसहिं पमजंतो ॥ ९ ॥ (ओ० ७१२) संपाइमतसपाणा धूलिसरिक्खे अ परिगलंतंमि । पुढ विदगअगणिमारुयउद्धं सखिसणाडहरे ॥ १० ॥ (ओ० ७१५) आयरिए य गिलाणे पाहुणए दुलहे सहसदाणे | संसत्तए भत्तपाणे मत्तगपरिभोगणुन्नाउ || ११ || (ओ० ७१६) संसत्तभत्तपाणेसु वा वि देसेसु मत्तए गहणं । पुवं तु भत्तपाणं सोहेउ छुहंति इयरेसु ॥ १२ ॥ (ओ० ७२०) arodarउडे वाइए ही खद्धपजणणे चेव ।
तेसिं अणुगट्टा लिंगुदयट्ठा य पट्टो उ ॥ १३ ॥ (ओ० ७२२) पाणाईरेणुसंरक्खणट्टया हुंति पट्टगा चउरो ।
छप्पयरक्खणट्ठा तत्थुवरिं खोमियं कुजा ॥ १४ ॥ (ओ० ७२४) दुट्टपसाणसावयविज्ज ( चिक्ख ) ल विसमेसु उदगमज्झेसु ।
लट्ठी सरीररक्खा तवसंजमसाहणी भणिया ।। १५ ।। (ओ० ७३९) मुखट्ठा नाणाई तणू तया तयडिया लट्ठी ।
दिट्ठो जहोवयारो कारणंमि कारणेसु जहा (कारणतकारणेरसु तहा १) ।। १६ ।। " (ओ० ७४०)
इति कारणम्. इनकं जतनासे लेवे, जतनासे मेले ए चौथी समिति.
अथ पांचमी समिति अचित्त स्थंडले दस दोष ते रहितमे मल आदि व्युत्सर्जन करे. मन, वचन, काया पापसे गोपे ते 'गुप्त'.
Jain Education International
[६ संवर
१ आदाने निक्षेपे स्थाने निषदने लग्वर्तने सङ्कोचने । पूर्वं प्रमार्जनार्थं लिङ्गार्थं चैव रजोहरणम् ॥ ८ ॥ सम्पातिमरजोरेणुप्रमार्जनार्थं वदन्ति मुखवस्त्रिकाम् । नासिकां मुखं च बध्नाति तथा वसतिं प्रमार्जयन् ॥ ९॥ सम्पातिमन्त्रसप्राणा धूलिसरजस्के च परिगलमाने । पृथिव्युदकाग्निमारुतोद्धसणपरिभवडहरे ॥ १० ॥ आचार्य ग्लाने प्राघूर्ण दुर्लमे सहस्रादाने । संसक्तकै भक्तपाने मात्रकपरिभोगमनुज्ञातः ॥ ११ ॥ संसकभक्तपानेषु वाऽपि देशेषु मात्रकग्रहणम् । पूर्व तु भक्तपानं शोधयित्वा प्रक्षिपन्ति इतरेषु ॥ १२ ॥ वैकियोऽप्रावृतो वातिको द्वीको बृहत्प्रजननश्चैव । तेषामनुप्रहार्थं लिङ्गोदयार्थं च पट्टस्तु ॥ १३ ॥ प्राण्यादि रेणुसंरक्षणार्थं च भवन्ति पट्टकाश्चत्वारः । षट्पदिकारक्षणार्थं तत्रोपरि क्षौमिकं कुर्यात् ॥ १४ ॥ दुष्टपशुश्वश्वापदचिक्खलविषमेषूदकमध्येषु । यष्टिः शरीररक्षार्थ तपःसंयमसाधिनी भणिता ॥ १५ ॥ मोक्षार्थं ज्ञानादीनि तनुः तदर्थं तदर्थिका यष्टिः । दृष्टो यथोपकारः कारणतत्कारणेषु तथा ॥ १६ ॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292