Book Title: Merutrayodashi Katha Author(s): Labdhivijay Publisher: Jain Atmanand Sabha View full book textPage 4
________________ Scanned by CamScanner २ ॥ ०००००००००.०० रभावतः । दु:खिनं मन्यते स स्वं सुताऽभावे कुतः सुखम् ॥१०॥ शुशोच स कथं भावी विना पुत्र प्रजागणः । मयि पर। गतिं प्राप्ते को धाताऽस्य भविष्यति?॥११॥ पश्चादचिन्तयद राजा सर्व धर्मप्रभावतः। भव्यं भवति भव्यानां तत्तं कुर्वे निरन्तरम् ॥१२॥ देवपूजा गुरूपास्तिः स्वाध्यायः संयमस्तपः । क्रियते भक्तियुक्तेन तेन पुत्रफलेच्छया ॥१३॥ तस्मिन्नवसरे कोऽपि कोणकाहो महामुनिः । पट्टराज्ञीगृहे प्राप्तः मासुकाहारहेतवे ॥ १४ ॥ नत्वा तश्च नृपो राज्ञी पुत्रप्रश्नं प्रचक्रतुः। नाथाऽऽवयोः सुतो नास्ति भावी किं सोऽथवा नहि ? ॥१५॥ उक्तवान् स मुनिधन्यो युज्यते गुणिनां नहि । ज्योतिष्कादि निमित्तं तु वदितुं परमर्षिणाम् ।। १६ ॥ अत्यन्तं प्रार्थितः सन्सोऽभाषिष्ट मुनिपुङ्गवः । दयां कृत्वा दयालुर्वा पङ्गुः पुत्रो भकि | ष्यति ॥ १७ ॥ आहारं स गृहीत्वागाचतस्ताभ्यां विचारितम् । अपुत्रात्पुत्रकः पङ्गरपि भाव्यतिसौख्यकृत् ॥ १८॥ अत्रान्तरे गर्भविवर्द्धिताङ्गा राशी बभूवाऽऽहितधर्मरक्षा । तयाथ पूर्णे समये प्रसूतः पद्भया विहीनस्तनुजोऽतिदीनः ॥१९॥ जातहर्षेण राज्ञाऽस्य महान् जन्मोत्सवः कृतः। भोजयित्वा कुटुम्ब स्वं तद्दिनाद् द्वादशेऽहनि ॥२०॥नाम्ना पिङ्गलरायोऽस्तु स्वजनानां समक्षतः । इत्युक्त्वा कृतसत्कारान् स्वजनान् विससजें सः॥ २१ ॥ युग्मम् । पिता ररक्ष तं यत्नादन्तःपुरे हि पिङ्गलम् । लोकाः पृच्छन्ति तद्वीजंकल्पितं स तदावदत् ॥२२॥ रूपेण जितकन्दर्पः कुमारोऽस्ति महामनाः। विभेमि दृष्टिदोषागो नपादष्क्रियते ततः ॥२३॥ सर्वस्मिनगरे तेन कयनेनातिविस्तृता । किंवदन्ती कुमारायमतिरूपाशिरोमाणः ॥२४॥ क्रमेण वधे सूनू राशी नृपमनोरथैः । यथा फलपदो वृक्षो विहगानां मनोरयैः ॥ २५॥ अयोध्यातस्तदा दूरे सपादशतयोजने । देशोPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20