Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Scanned by CamScanner
लीढचित्तानितान्तं तत्त्वातत्वे जानते नैव जीवाः । किं जात्यन्धाः कुत्रचिदस्तुजाते रम्यारम्यव्यक्तिमासादयेयुः ॥ १९९ ॥ अभव्याश्रितमिथ्यात्वेऽनाद्यनन्ता स्थितिर्भवेत् । सा भव्याश्रितमिथ्यात्वेऽनादिसान्ता पुनर्मता ॥ २०० ।। इभ्यमनेन जीवेन | कर्मवदमनेकशः तेन पङ्गुरयजातः पुत्रः दुःखाकरस्तव ॥२०१॥ राजा पप्रच्छ हेनाय ! उपायः कोपि कथ्यताम् । यस्याa सेवनमात्रेण पुत्ररोगात्ययो भवेत् ॥२०२॥ मुनिः प्रोवाच हे राजन् ! तृतीयारकशेषके । सार्धाष्टमासत्रिवर्षे माघकृष्णत्रयो
दशी ॥ २०३ ।। अत्यन्तरमणीयासीद् यस्यां श्रीऋषभप्रभोः । निवाणमभवत्वेन तिथिः कल्याणकारिणी ॥२०४॥ (युग्मम्) तस्यां चतुर्विधाहारपरित्यागं विधाय भोः । उपवासो हि कर्तव्यः कर्मरोगविनाशकः ॥२०५ ।। दौकनीयञ्च रत्नस्य जिनाने मेरुपञ्चकम् । मध्य एको महान्मेरुश्चत्वारो लघवो दिशि ।। २०६॥ चतुर्दिक्षु तथा नन्यावर्ताः कार्याः प्रयत्नतः । तावन्त एव यावन्तो मेरवो लघवः कृताः॥ २०७॥ धूपदीपादिभिद्रव्यैः पूजा कार्या जिनेशितुः । मासत्रयोदशं यावचावर्ष तथैव वा ॥२०८ ।। पारङ्गताय देवाय नाभेयाय नमोनमः।
(ऊँ ही श्री ऋषभदेवपारङ्गताय नमः) सहस्रदयवार जपनीयमिदं मुदा ॥ २०९ ॥ प्रतिमासं प्रकुर्वन् सम्मेवं धर्मपरायणः । रोगहीनो भवेज्जीवः परत्रावि ।। I: सुखीभवेत् ॥ २१० ।। पौषधस्यैस्त्रयोदश्यां विधिः कर्तुं न पार्य्यते । पारणकदिने कार्यस्तस्या विधिः समग्रतः॥ २१ ॥ - अतिथिसंविभागश्च कृत्वा भुञ्जीत मानवः । इथं गुरुवचः श्रुत्वा व्रतं लात्वा गृहं गतः ॥ २१२ ।। सपुत्रोनन्तवीर्यस्स सक

Page Navigation
1 ... 15 16 17 18 19 20