Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Scanned by CamScanner
29"
....
॥१६६ ॥ माकार्षीर्दुष्टकर्मत्वमनन्तदुःखदायकम् । भववृद्धिकरं चैतत् कुम्भीपाकामिपाचकम् ।। १६७ ।। इत्यादि बोषितोपि । ॥१३॥
स महामिथ्यात्वमोहितः पापात्मा न बुबोधान्तः बुबोधबाबत्तितः ॥ १६८ ॥ एकदा भूषणानि श्रीजिनेशस्य स मूर्खराद् । || गृहीत्वागांत कचित्स्थाने सिसेवे नीचकर्म च ।। १६९ ॥ श्रेष्ठिना चम्पकेनाथ निष्कासितो गृहाबहिः। जगाम स वनं किचित् | मृगयादिकुकर्मकृत् ।। १७० ॥ शशकादीन्माणिनो हत्वोदरपूर्ति चकार सः। तत्रैक आश्रमो बस्ति तापसाना मनोहरः॥१७॥ एकदा तत्र वासिनी मृगी सामन्तसिंहकः । इत्वा चतुर्यु पादेषु नीचो भूमावपातयत् ॥ १७२।। तापसास्तां मृगी धर्म बोधयन्तो विशेषतः । निन्युः शुभगतिं पश्चात्तस्मै शाप ददुः क्रुषा ।। १७२ ॥ यथास्माकं हरिण्या रे! पादाः छिबास्त्वया तथा । पङ्गुः परत्र भूयास्त्वं स्वपरार्थविनाशक !॥ १७४ ॥ क्रुद्धाँस्ताँस्तापसान् दृष्ट्वा नष्टः सामन्तसिंहकः । मार्गस्थेनाथ सिंहेन भक्षितो नरकं गतः॥१७५॥ च्युत्वासंख्यभवान् भ्रान्त्वा तिर्यग्नारकरूपकान् । अकामनिर्जरा भावान् मानुष्यत्वमुपार्जयत् ।। १७६ ।। क्षेत्रे महाविदेहेथ कुसुमाख्यपुरे वरे । कीर्तिरानो गृहे दास्याः शिवायाः स सुतोजनि ।। १७७॥ राजानं सेवमानोथ वज्रनामा स दासः । तारुण्यं पाप लावण्यात् योषितां चित्तहारकम् ॥ १७८ ॥ प्राकृतकर्मदोषेण कुष्टरोगो भवत्तनौ । तस्य पादौ गलित्वैव पतितौ दु:खितोजनि ।। १७९ ॥ मृत्युकोटि समापन शिवा श्रावयतीह तम् । नमस्काराख्य मंत्रं सक्षुत्वातं व्यन्तरोजनि ।। १८० ॥ ततश्युत्वात्र भरतक्षेत्रे सौहार्दनामके । पुरे स सुरदासस्य वसन्ततिलकोदरे ॥ १८१ ॥ आयातो नव मासेषु जातेषु सुषुवे सुतः । नाम्ना स्वयंप्रभो जज्ञे विवेकिन शिरोमणिः ॥ १८२ ॥ (युग्मम् ) परं प्राकृतकर्मभ्यः कुष्टरोगो
...
.......pan
॥१३॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20