Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Scanned by CamScanner
. धर्मोस्ति श्रीजिनोदितः । इति ज्ञात्वा प्रयोक्तव्या उपाया धर्मसाधकाः ॥ १५२ ॥ ॥१२॥
अथ धर्मकथकोर्हन्निति भावनालोकालोकस्वरूपज्ञाः केवलितीर्थनायकाः। यथार्थ धर्मतत्वं हि वक्तुं शक्ता न चापरे ॥ १५३॥ यतो रागविहीनास्ते | ततः सत्यमरूपकाः । न ब्युरनृतं कापि ततस्तद्धर्मसत्यता ॥ १५४ ।। जिनोक्तं दशधा धर्म क्षान्त्यादि भेदभूषितम् । ये कुर्वन्ति नरास्ते च लभन्ते सुखसंपदाम् ।। १५५ ॥ इत्यादि देशनां श्रुत्वा पप्रच्छ नरपुङ्गवः । कर्मणा केन मे नाथ ? पुत्र पङ्गुरजायत ॥ १५६ ॥ ततः प्रोवाच सूरीशो गाङ्गिलः शृणु प्राग्भवम् । अस्यास्मिञ्जम्बुद्वीपेऽत्र क्षेत्र ऐरवते तथा ।। १५७ ।।नाम्नाऽचलपुरे राज्योमयया सहितो नृपः । महेन्द्रध्वजनामासीत् तयोः सामन्तसिंहकः ॥१५८ ॥ पुत्रोभूत् पठनार्थ स पाठशाला निरन्तरम् । गच्छन् द्यूतकृतां सङ्गादतिबूतरतोऽभवत् ॥ १५९ ॥ दुष्टद्यूतेन सर्वेषु व्यसनेषु पातितस्तथा । यथा क्षिभ्यः पितुर्मातुर्झटिति पतितः स तु ॥ १६०॥ पित्रा प्रबोध्यमानोपि यदा मूढो न बुध्यते । तत्यजे स तदा दुःखानिर्गतो नगराहिः ॥ १६१ ॥ अत्यजन्व्यसनं देशाटनं कुर्वन् गतः स तु । पुरे सुरपुरे रम्ये चम्पकेन विलोकितः ॥ १६२ ॥ सुन्दरामाकृति तस्य दृष्ट्वा च तेन श्रेष्ठिना । ज्ञातंयत्कोपि कुलजो दुःखितोत्र समागतः ॥ १६३ ।। सुकुमालशरीरत्वादन्यकार्याक्षम हि तम् । स्वगृहपार्थचैत्यस्य रक्षणार्थ मुमोच सः॥ १६४ ॥ जिनाबदौकितं द्रव्यं प्रच्छन्नं प्राप्य राजसूः । रमते द्यूतकारैः स / सदा द्यूतपरायणः ॥ १६५ ॥ श्रेष्ठी तं ज्ञातवृत्तान्तः शिक्षयामासिवान् कदा । भोदेवद्रव्यनाशेन नरकं त्वं गमिष्यसि

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20