Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Scanned by CamScanner
॥१२९॥ चन्दनादिरसो यस्य संसर्गान्मलसाद्भवेत् । तस्मिन्नशुचिके काये रज्यन्ते मृढमानसाः ॥१३०॥ सहस्रकुम्भैः ॥१०॥ कृतशुद्धयोऽपि नान्तः पवित्राः पुरुषा भवन्ति । तज्ज्ञस्तनौ मोहमयी प्रवृत्तिं त्यक्त्वा निवृत्तिं भजते सुखार्थी ॥१३१॥
अथाश्रवभावना_मनो-वचन-कायाश्च योगाः कर्म शुभाशुभम् । जीवानामाश्रवन्त्येते तेनोक्ता आश्रवा जिनैः ॥ १३२ ।। मैत्रीभावन । सत्वेषु प्रमोदेन गुणाकरे । माध्यस्थ्येन विरुद्धेच क्लिष्टे कृपापरत्वतः॥१३३ ॥ वासितान्ता नराः पुण्यं विविधमर्जयन्ति ये। । अनुबन्धं शुभं नित्यं प्राप्नुवन्ति सदैव ते ॥ १३४ ॥ (युग्मम् ) अशुभध्यानमिथ्यात्वकषायै विषयैस्तथा। द्वयशीति विधपापं
ये बध्नन्ति दु:खिनस्तुते ॥ १३५॥ सर्वज्ञगुरुसङ्घादिगणस्य स्तवने रतः। ब्रूते हितं वचो नित्यं चिनुते शुभकर्म सः ॥ १३६॥ सर्वज्ञोक्तविरुद्धो य उन्मार्गस्य प्रकाशकः । मार्गस्य नाशको लोके पुष्यत्यशुभकर्म सः ॥ १३७ ॥ स योऽस्ति रासभो लोके शुद्धशैलीविनाशकः । घोरनारकता प्राप्तश्चानन्तं दुःखमश्नुते ॥ १३८ ॥ देवार्चनपरा लोका गुरोर्नत्यां परायणाः। जीवरक्षाकरा नित्यं पुष्यन्ति शुभकर्म ते ।। १३९ ॥ य इमां भावनां नित्यं स्थिरी कुर्यात् स्वचेतसि । स तु शुभगतिं पाप्य ध्रुवं मुक्तिपदं व्रजेत् ॥ १४ ॥
अथ संवरभावनासंवरः स्याद् द्विधा लोके देशतः सर्वतस्तथा । आश्रवाणां निरोधैकलक्षणः संवरो मतः ॥ १४१ ॥ सर्वसंवरका
॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20