Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha
View full book text
________________ Scanned by CamScanner // 18 // पाकाशयद्योभुवम् / आकाशंतपगच्छरूपमनघं चानन्दसूरीश्वरोधिष्ठायैव बभौ महाविजयवान् हार्द तमो हन्तु नः // 245 // तस्य पट्टधरो धीरो विजयात् कमलः परः। सूरीशः सूर्यवनित्यं तपागच्छपकाशकः // 246 // ईडरगिरिशीर्षस्यं द्विपञ्चाशजिनालयम् / उदारितं मुदेशनया स्थित्वा मासचतुष्टयीम् // 247 // अनेकराजपुत्राश्च निरुद्धा मांसभक्षणात् / येन कृपालुना रुद्धाः सन्ति पाखण्डिनोजनाः॥२४८ // प्रतिस्थलं गुणान् यस्य गायन्ति मुनिपुङ्गवाः। तद्भुजिम्येन सल्लन्धिविजयेनेहरे पुरे // 249 / / कर्णमुनिनिधीन्दबे (1972) विक्रमीये शुभे तथा / मासे भाद्रपदे शुक्लदशम्या शनिवासरे // 250 // श्रीमानविजयानां हि मया प्रेरणया कृतम् / गतं पूर्तिपथश्चैतत् पुस्तकं सुगम परम् // 251 // (त्रिभिर्विशेषकम्) श्रीमानविजयैराया लिपिरस्य कृता वरा / शानध्यानतपोनिष्ठैः परोपकृतिकर्मठैः // 252 // इति श्रीमद्विजयानन्दसूरीश्वरपट्टविभूषकश्रीमद्विजयकमलसूरीश्वरचरणोपासक जैनरत्नव्याख्यानवाचस्पति मुनिलन्धिविजयेन विरचितमिदं पुस्तकं समाप्तिमगमत् / समाता.

Page Navigation
1 ... 18 19 20