Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Scanned by CamScanner
पविश्य सूरीशः केवलीदेशनां ददौ ॥ २२९ ॥ हा लोकाः द्वेषरागाभ्यां क्लेशप्रेमपरायणाः । यद्यदत्र विचेष्टन्ते तदकुं नैव ॥१७॥
पाय्यते ।। २३० ॥ अनन्तं प्राप्नुवन्त्यत्र दुःखं यत्ररकोद्भवाः । तदाभ्यां कृतमेवास्ति मत्वेत्येनौ परित्यज? ॥ २३१ ॥ सहसलक्षकोव्यादिम्रियते युद्धकर्मणि । सुभटानां गणस्ताभ्यां जीव! तत्तौपरित्यज ॥ २३२ ।। गर्भजानां नवैकेन लक्षं भोगेन नाश्यते । संख्यातीतान्यजातीनामत्र रागोऽपराध्यति ॥ २३३ ॥ रागाधीनमनुष्याणां सुखादुःखमनन्तकम् । यथासिपत्रधा
रामस्थितमधलिहां भवेत् ॥ २३४ ॥ देखो हा हृदयेष्टानामपि योगविनाशकः । ज्ञान-दर्शन-चारित्रवृक्षमूलंकषोमतः॥२३५।। । देषात् स्वकानपि पुत्रान नाशयन्त्यत्र मातरः । पच्यन्ते नरके हा ताः कुम्भीपाके मुहुर्महुः ॥२३६॥ यद्यत् कार्य भवेदत्र पर
मार्थ-पराक्मुखं । तत्तचाभ्यां विजानीया अनन्तदुःखदायकम् ॥ २३७ ॥ इत्यादि देशनां दत्वा विजहारान्यतो मुनिः । Bअनेकान् प्रतिसंबोध्य मुक्तिमार्ग प्रदचवान् ॥२३८॥ लक्षदासप्ततिपूर्वायुष्कः स केवलीमाः । चतुर्दशे गुणस्थाने
चटितोष सुखावहे ॥२३९ ॥ इस्वपञ्चाक्षरोच्चारकालमाने निरुध्य सः। योगाँश्च घातिकर्माणि क्षपयित्वा महामुनिः B॥२४॥शरीरबन्धनं त्यक्त्वैकेनैव समयेन च । जगामानन्ददं स्थानं जरामृत्युक्विर्जितम् ॥२४१॥ (त्रिभिर्विशेषकम् ) ॥ एवं मेस्त्रयोदश्या महिमातिप्रवृत्तवान् । श्रीमत्पिंगलरायाख्यान्नृपाद्राज्ञां शिरोमणेः ॥२४२॥ पूर्वे रत्नमयाः पश्चात्स्वर्णरूपास्वतोमवन् । राजता अधुना सन्ति मेरवो धृतनिर्मिताः॥२४३ ।। एवं मेरुत्रयोदश्या महिमानं विचार्य भोःलोका! आ
॥१७॥ राधयन्त्वेनां येन स्यात् मुखसंपदा ॥ २४४ ॥ संविद्धिकरस्तमः पटहरः कल्याणसस्पमदो, दुष्टाचार निवारको रविरिव ।"

Page Navigation
1 ... 17 18 19 20