Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Scanned by CamScanner
॥१६॥
००००००००००००००००
299००.......
लत्रोऽभवत्सुखी । धर्मध्यानप्रभावेण धर्मः कल्पद्रुमः खलु ॥ २१३ ।। माघकृष्णत्रयोदश्यां प्रथम कृतवान् व्रतम् । विचरणा। स्कुरौ जातौ पिङ्गलस्य तदा तनौ ॥२१४।। यावत्रयोदशान्मासाँस्तपस्तस्य प्रकुर्वतः । सुन्दरं प्रकटीभूतं पाणिपादं तु तचनो
॥ २१५ ॥ अथ पिकलको हृष्टो विशेष धर्ममातनोत् । प्राप्ते षोडशके मासेऽवृणोत्ता गुणसुन्दरीम् ॥ २१६ ॥ बहूनां राजकन्यानां माणिग्रहणकर्म सः। अन्यासामपि चक्रेय विरक्तोऽनन्तवीर्यकः॥ २१७॥ राज्यं पिङ्गलरायाय दत्वा चारित्रमग्रहीत् । गागिलास्यमुनेः पार्चेतीतदोषमपालयत् ।। २१८।। शत्रुञ्जये महातीर्थेऽनशनं स मुदाकरोत् । कालं कृत्वा मुनीन्द्रोऽय पाप श्री. मच्छिवालयम् ॥ २१९ ॥ सन्नीत्यापालयल्लोकान् यावद्वषत्रयोदशम् । मेस्त्रयोदशी नित्यमारराध महीपतिः॥ २२०॥ पश्चादुद्यापनं कृत्वा त्रयोदशान्यकारयत् । मन्दिराणि जिनेशानां तावतीः प्रतिमास्तथा ॥ २२१ ।। स्वर्णमयीस्तथारूप्यमयी प्रेम्णा चकार सः । रत्नमयीस्तथा रत्नत्रयोदशविधैर्मुदा ॥ २२ ॥ मेरुपञ्चकमातत्य दौकितं प्रतिमंदिरम् । साधर्मिकाणां
वात्सस्यत्रयोदशचकार सः ॥ २२३ ॥ (युग्मम् ) महताडम्बरेणैव ससङ्घोगात् त्रयोदश-वारं श्रीतीर्थयात्रायै BI शानभक्तिं तथा व्यधात् ॥ २२४ ॥ ततः कियन्ति पूर्वाणि स्वं राज्यं च तथा व्रतम् । प्रपाल्य स्वकुमाराय राज्यं दत्वा
विरक्तवान् ।। २२५ ॥ श्रीमुनिमुव्रताचार्य पार्थे दीक्षा स पिङ्गलः । जग्राह बहुभिः पुम्भिः द्वादशाङ्गीमधीत्य च ।।२२६॥ | स चतुर्दशपूर्वज्ञः सञ्जातशुद्धमानसः । आचार्य पदवीं प्राप्य शुक्लध्यानं प्रचक्रमे ॥ २२७ ।। (युग्मम् ) द्वादशे घातिकर्माणि ..
॥१६॥ क्षपयित्वा महामुनिः । त्रयोदशे गुणस्थाने कैवल्यं पाप निर्मलम् ।। २३८ ।। देवैः स्वर्णमयं पचं रचितं चिचहारकम् । तत्रो
...
.
D
.....

Page Navigation
1 ... 16 17 18 19 20