Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 11
________________ Scanned by CamScanner : स्योदरे रोगो भवेदत्यन्तदारुणः । भुते स एव दायादो न कोऽपि रोगिणां भवेत् ॥ ११८ ॥ यदर्थ क्लेशकष्टान्यवगण्य द्रव्यमयते । मृते न तत्कुटुम्बं तत् नरकादौ सहायकृत् ॥ ११९।। मत्वेति स्वकुटुम्ब तच्छरीरं क्षणिकं तथा । सर्वमन्यद्भवेज्जीवाव सहायं धर्ममर्जय ॥१२०॥ अथ अन्यत्वभावना- अयं कायमपि त्यक्त्वा गच्छत्यन्यं भवं भवी । तदन्यं वस्तुवातस्य कः सम्बन्धो विचार्यताम् ? ॥१२१॥ तस्माद् गेहादिकं त्यक्त्वा धर्ममेकं समाचर । स एव दुःखनाशाय चेह परभवे मतः ॥ १२२॥ सर्वस्माद्विषयादन्यो यथाऽयं विषया - इमे । अस्मादन्ये तथाभाव्य समचित्तः सुखीभव !॥१२३॥ एवमन्यत्वभावेन वासिवान्ताः कदापि न । लेशमात्रमपि शोकं लभन्ते सत्त्वराशयः॥१२४ ॥ अथाशुचिभावना__ यथा विष्टागताः लोके पदार्या शुभतोऽशुभाः। तथा कायङ्गता मन्येतः कायमशुचेगृहम् ॥ १२५॥ बभ्रमुर्यत्र लो- || कानां कमले भ्रमराइव । नेत्राणि चर्मणा हीनं तच्छरीरं घृणास्पदम् ।। १२६ ॥ भवत्यतोनुमीयेत चर्मणा छादिता हीयं । । अशची रक्षिता. मढवञ्चनायैव वेधसा ।। १२७॥ (युग्मम्) । एकैकरोमकूपोपि संख्यरोगैश्च परितः । ते सर्वे प्रकटाः स्यु श्चेत् तदाऽशुच्या गतं भवेत् ॥ १२८ ।। सुगन्धयुक्तवस्तूनां निष्ठा विष्टास्ति यत्र भोः । कथं शुचिशरीरं तन्मन्यन्ते मृदबुद्धयः ......................... क न्कार

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20