Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 8
________________ Scanned by CamScanner . . . . . . . . महत्पापं भवत्यसत्यवादिनाम् । यतोऽन्यपापादल्पः स्यानाशोऽसत्याद्विशेषतः ॥ ७५ ।। स्वर्ग लभेत मोक्षं वा सत्यवाचः प्रभावतः । कालिकाचार्यवल्लोकः सत्ये सर्व प्रतिष्ठितम् ॥ ७६ ॥ सत्यमेव परं तत्त्वं सत्यं सौख्यकरं नृणाम् । जिहाया भूषणं सत्यं तस्मात् सत्ये मनः कुरुः ॥ ७७॥ पूर्वोक्तधर्मकृत्यानि कर्त्तव्यानि सचेतनैः । इहलौकिककार्याणि कुर्वन्ति रासभा अपि २॥ ७८ ॥ अहो ! कष्टमहो! कष्टं मोहेनान्धीकृतं जगत् । आदी जीवलोकेत्र म्रियते कथमन्यया ॥७९॥ ययात्र मन्यते बालो लालापानं पिबन् पयः । तथा दुःखमयीमयां दुःखं भ्रान्त्या सुखं भवेत् ॥ ८०॥ बुध्यसे न कयं जीवः संसारे । दुःखदायके । अरघट्टघटीवात्र भ्रामितः पापकर्मभिः॥८१॥ कथं त्वं खिद्यसे लोके दृष्ट्वान्यजनसङ्गताम् । लक्ष्मी कुरु तदा धर्म यदि त्वं तां समीहसे ॥८२॥ धर्मः सर्वर्द्धिदो लोके धर्मो मुक्तिफलप्रदः। धर्म एव सखा सत्यस्तस्माद्धर्म समाचर!।। ८३॥ । दानशीलतपोभावश्चतुर्धा धर्म उच्यते । कर्त्तव्यो विधिना लोकैरात्मज्ञानसुखेच्छुभिः ॥ ८४ ॥ अभयादि परं दानं न भूतं न | भविष्यति । तस्मात्तदेव कृत्वा त्वं सदात्र निर्भयो भव ॥ ८५॥तदानं द्विविधं प्रोक्तं द्रव्यभावविभेदतः। प्राणदानाद्भवेदाचं | ज्ञानदानात्तयेतरत् ॥८६॥ आधादल्पो निरोधः स्यान्मृत्योरन्यात्सदैव च । ज्ञानदानेन तल्लोकान् विहीनान्मृत्युतः कुरु २॥ ८७ ॥ जन्तून् हि म्रियमाणाँस्त्वं रक्षयित्वा सुखी भव । परस्मै यो दिशेत् सौख्यं तेन स्वः क्रियते सुखी ॥ ८८॥ ब्रह्म चर्य महल्लोके गीतं श्रीजिनपुङ्गवैः यस्य प्रभावतो लेभेऽनेके मुक्तिपदं परम् ।। ८९॥ शीलमेवोत्तमं वित्तं शीलं पापपणाशकम् । शीलं सौख्यकरं लोके शीलं दुर्गतिवारकम् ॥९० ॥ कर्मेन्धनं तपैः कर्तुं पार्यते भस्मसात् क्षणात् । तत्पः कुरुतां .

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20