Book Title: Merutrayodashi Katha Author(s): Labdhivijay Publisher: Jain Atmanand Sabha View full book textPage 3
________________ Scanned by CamScanner श्रीविजयानन्दसूरिपादपत्रेभ्यो नमः। श्रीमेस्त्रयोदशीकथा. A. नाभेयाय नमस्तस्मै विघ्ननाशकराय यम् । नत्वा निर्विघ्नकल्याणा जग्मुमुक्तिपदं जनाः॥१॥ श्रीचिन्तामणिपार्वत-| । मीडरस्थं नमाम्यहम् । यस्य दर्शनमात्रेण मोऽप्यमरतां व्रजेत् ॥ २॥ तीर्थस्यास्य प्रणेत्रे मे श्रीवीराय नमो नमः। यदाज्ञा हृदये कृत्वा विघ्नपारङ्गतानके ॥३॥ कथा मेरुत्रयोदश्या भव्यानां सुखहेतवे । लिख्यते पद्यरूपेयं पूर्वगद्यानुसारतः ॥४॥ माघकृष्णत्रयोदश्या माहात्म्यं वर्णितं यथा । श्रीवीरैर्गौतमाग्रे तदस्माभिरपि लिख्यते ॥५॥ श्रीनाभेयाजितप्रभ्वोरन्तरे गृहिधर्मयुक् । अनन्तवीर्यराजाभूदयोध्यायां सुखाकरः ॥ ६॥ हस्त्यश्वरथपत्तीनां नायकः सुखदायकः । स्त्रीणां पञ्चशती जने तस्य रूपमनोहृताम् ।। ७॥ तासु प्रियमती नाम्ना पट्टराज्ञी बभावति । तारास्वन्तर्गतश्चन्द्रो यथाकाशे तथा गृहे ॥ ८॥ तस्य । धनञ्जयो नाम मन्त्री बुद्धिविशारदः । नीतिरीतिषु विज्ञोऽस्ति राजकार्येषु दत्तम् ॥९॥ सर्वथास्ति सुखी राजा परं सूनो ॥१॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20