Book Title: Mahavir Chariyam Part 01
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust
View full book text
________________
२८६
• श्रीमहावीरचरित्रम अत्तसमं पाणिगणं रक्खह, पालेह सीलमकलंकं । साहम्मिएसु रज्जह, वज्जह विसएसु य पवित्तिं ।।६।।
निग्गुणजणं उवेक्खह अत्तुक्करिसं सवावि परिहरह।
__ अप्पत्तपुव्वगुणगणमब्भस्सह नासह कसाए ।।७।। संतोसं च निसेवह परपरिवायं कयावि माऽऽयरह । ईसरिए मा मज्जह मा रज्जह पावकज्जेसुं ।।८।।
दाणाईसु पयट्टह सेवह सुविसुद्धबुद्धिणा गुरुणो।
परउवयारे गिज्झह मा मुज्झह बुज्झह सतत्तं ।।९।। एवं च भगवओ धम्मकहमायन्निऊण हरिसुप्फुल्ललोयणेहिं केहिंवि परिचत्तपुत्त-कलत्तेहिं
आत्मसमं प्राणिगणं रक्षत, पालयत शीलमकलङ्कम्। साधर्मिकेषु रज्यध्वम्, वर्जयत विषयेषु च प्रवृत्तिम् ।।६।।
निर्गुणजनमुपेक्षध्वम्, आत्मोत्कर्ष सदाऽपि परिहरत ।
अप्राप्तपूर्वगुणगणमभ्यसध्वम्, नाशयत कषायान् ।।७।। सन्तोषं च निसेवध्वम्, परपरिवादं कदाऽपि मा आचरत । ऐश्वर्य मा माद्यत मा रज्यध्वं पापकार्येषु ।।८।।
दानादिषु प्रवर्तध्वम्, सेवध्वं सुविशुद्धबुद्धिना गुरून्।
परोपकारे गृध्यत, मा मुह्यत, बोधत स्वतत्वम् ।।९।। एवं च भगवतः धर्मकथामाकर्ण्य हर्षोत्फुल्ललोचनैः कैः अपि परित्यक्तपुत्र-कलत्रैः प्रतिपन्ना
પ્રાણીઓને પોતાની સમાન ગણીને તેમની રક્ષા કરો, નિષ્કલંક શીલ પાળો, સાધર્મિકજનોની ભક્તિ કરો અને વિષયોની પ્રવૃત્તિથી પાછા હઠો. (ક).
નિર્ગુણી જનની ઉપેક્ષા કરો, સદા આત્મ-પ્રશંસાને તજો અને પૂર્વે પ્રાપ્ત ન થયેલા એવા ગુણોનો અભ્યાસ ७२), उषायाने नाश ५मा32. (७)
संतापने सेवो, ही५५ ५२निंहा न. ४२), अश्वयमा सुब्ध न बनो, पाप-आयोमा अनुरत न थामी. (८)
દાનાદિકને આદરો, વિશુદ્ધ બુદ્ધિથી ગુરુની ઉપાસના કરો, પરોપકારમાં રક્ત બનો, મૂઢ-મુગ્ધ ન થાઓ અને सत्तत्पनात्मतत्त्व- शान भेगवो.' (c)
એ પ્રમાણે ભગવાનની ધર્મકથા સાંભળી હર્ષથી લોચન વિકસાવતા કેટલાક ભવ્યોએ પુત્ર, પત્ની વગેરેનો

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340