Book Title: Mahavir Chariyam Part 01
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 327
________________ ३१२ श्रीमहावीरचरित्रम् नेसप्प पंडुए पिंगले य तह सव्वरयण महपउमे। काले य महाकाले माणवग महानिही संखे ।।४।। ___ एएसिं चिय चक्की निहीणमनिहीणपोरिसारंभो । सक्कारपुव्वयं कारवेइ अट्ठाहियामहिमं ।।५।। गंगापुरथिमिल्लं सेणावइणा दुइज्जमवि खंडं। गाहावइ तत्थ ठिओ भुंजतो विविहविसयसुहं ।।६।। ___ एवं च सो पियमित्तचक्कवट्टी पसाहियछक्खंडो, निज्जियपडिवक्खचक्को अप्पणो आणाए ठवेंतो, नराहिवे दंसेंतो नियपरक्कम, सम्माणंतो सेवगजणं, विरयंतो दीणाणाहाण अणवरयदाणं, बत्तीसनरवइसहस्साणुगम्ममाणो पडिनियत्तो मूयानयरीए। पडिच्छिओ नैसर्पः पाण्डुकः पिङ्गलश्च तथा सर्वरत्नः महापद्मः । कालश्च महाकालः माणवकः महानिधयः शङ्खः ।।४।। एतेषामेव चक्री निधीनाम् अनिहीनपौरुषाऽऽरम्भः । सत्कारपूर्वकं कारयति अष्टाह्निकामहिमानम् ।।५।। गङ्गापौर्वत्स्यं सेनापतिना द्वितीयमपि खण्डम्(साधितम्)। गाथापतिः (=चक्री) तत्र स्थितः भुञ्जन् विविधविषयसुखम् ।।६।। एवं च सः प्रियमित्रचक्रवर्ती प्रसाधितषट्खण्डः, निर्जितप्रतिपक्षचक्रमात्मनः आज्ञायां स्थापयन्, नराधिपान् दर्शयन् निजपराक्रमम्, सम्मानयन् सेवकजनम्, विरचयन् (=वितरन्) दीनाऽनाथानां अनवरतदानम्, द्वात्रिंशन्नरपतिसहस्राऽनुगम्यमानः प्रतिनिवृत्तः मूकानगर्याम् । प्रतीच्छितः द्वादशवार्षिकः महाराजाऽभिषेकः | नेसर्थ, पांडुड, पिंगत, सर्वरत्न, भा५५, स, भडास, भा५५ अने शंभ. (४) એ પ્રમાણે પૂર્ણ પુરુષાર્થ યુક્ત એવા નરેશ્વરે એ નવે નિધાનોનો સત્કાર પૂર્વક અઠ્ઠાઈ મહોત્સવ કરાવ્યો. એવામાં સેનાપતિએ ગંગા નદીના પૂર્વનો બીજો ખંડ પણ જીતી લીધો. ત્યાં ગાથાપતિ વિવિધ વિષય-સુખ भोगवतो रहयो. (७) એ રીતે પ્રિય મિત્ર ચક્રવર્તી, છ ખંડને સાધી, બધા શત્રુઓને પરાજિત કરી પોતાની આજ્ઞામાં મૂકતો, રાજાઓને પોતાનો પરાક્રમ બતાવતો, સેવકોને સન્માનતો તથા દીન અને અનાથ જનોને સતત દાન આપતો તે બત્રીસ હજાર રાજાઓ સહિત મૂકા નગરીમાં આવ્યો. ત્યાં રાજાઓએ તેનો બાર વરસ મહારાજ્યાભિષેક કર્યો.

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340