Book Title: Mahavir Chariyam Part 01
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust
View full book text
________________
२९२
जइ एगस्सेव भवेज्ज एत्थ वल्लहजणेण सह विगमो । ता परिभवोत्ति काउं सोगोऽवि जणेण कीरेज्जा ।।३।।
जाव य समग्गभरहाहिवावि भरहाइणो कयंतेणं । विज्झविया दीवा इव पवणेण पयंडवेगेण ||४।।
श्रीमहावीरचरित्रम्
ता कीस कुसलमइणो अट्ठाणे च्चिय कुणंति संतावं ? । नाए वत्थुसरूवे खिज्जंति न जेण सप्पुरिसा ।।५।। तीहिं विसेसयं ।
नियजीवियस्सवि जया धरणोवाओ न तीरए काउं । तत्थऽण्णजीवियव्वे चलंमि कह कीरइ थिरत्तं ? ।। ६ ।।
यदि एकस्यैव भवेद् अत्र वल्लभजनेन सह विगमः । तदा परिभवः इति कृत्वा शोकः अपि जनेन क्रियेत ||३||
यावत् च समग्रभरताधिपाः अपि भरतादयः कृतान्तेन । विध्यापिताः दीपाः इव पवनेन प्रचण्डवेगेन ||४||
ततः कथं कुशलमतयः अस्थाने एव कुर्वन्ति सन्तापम्? ।
ज्ञाते वस्तुस्वरूपे खिद्यन्ते न येन सत्पुरुषाः । । ५ । । त्रिभिः विशेषकम् ।
निजजीवितस्याऽपि यदा धारणोपायः न शक्यते कर्तुम् ।
तत्र अन्यजीवितव्ये चले कथं क्रियते स्थिरत्वम् ? ।। ६ ।।
કદાચ એક જ માણસને પ્રિયજનનો વિયોગ આ સંસારમાં થતો હોય, તો પરિભવ સમજીને તેણે શોક પણ १२वो, (3)
પરંતુ આ તો ભરતાદિક સમગ્ર ભરતના રાજાઓને પણ પ્રચંડવેગી પવનવડે દીવાની જેમ કૃતાંતે મારી नाच्या, તો કુશળજનો અસ્થાને સંતાપ શા માટે કરતા હશે? કારણ કે સત્ય-સ્વરૂપ જાણવામાં આવતાં સત્પુરુષો हरता नथी. (४/५)
પોતાના જીવિતને પણ ટકાવી રાખવું જ્યારે અશક્ય છે, તો અન્યના ચંચલ જીવિતમાં સ્થિરપણું ક્યાંથી લાવી शाय ? (५)

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340