Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 3. 6 ] हरिवंशपर्व [ 3. 32 अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् / असिनयां जनयामास दक्ष एव प्रजापतिः // 6 तांस्तु दृष्ट्वा महाभागान्संविवर्धयिषून्प्रजाः / देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् / नाशाय वचनं तेषां शापायैवात्मनस्तथा // 7 यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत्। दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः // 8 पूर्व स हि समुत्पन्नो नारदः परमेष्ठिनः / असिनयामथ वैरण्यां भूयो देवर्षिसत्तमः / तं भूयो जनयामास पितेव मुनिपुंगवम् // 9 तेन दक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः / निर्मथ्य नाशिताः सर्वे विधिना च न संशयः॥ तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः / ब्रह्मर्षीन्पुरतः कृत्वा याचितः परमेष्ठिना / / 11 / ततोऽभिसंधिं चक्रे वै दक्षस्तु परमेष्ठिना / कन्यायां नारदो मह्यं तव पुत्रो भवेदिति / / 12 ततो दक्षः सुतां प्रादात्प्रियां वै परमेष्ठिने / स तस्यां नारदो जज्ञे भूयः शापभयादृषिः // 13 जनमेजय उवाच / कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा / 'प्रजापतेर्द्विजश्रेष्ठ श्रोतुमिच्छामि तत्त्वतः // 14 वैशंपायन उवाच / दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः / समागता महावीर्या नारदस्तानुवाच ह // 15 बालिशा बत यूयं ये नास्या जानीत वै भुवः / अन्तरूलमधश्चैव कथं सक्ष्यथ बै प्रजाः // 16 ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् / अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः // 17 हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः / / वैरण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः // 18 - विवर्धयिषवस्ते तु शबलाश्वाः प्रजास्तदा / पूर्वोक्तं वचनं तात नारदेनैव चोदिताः // 19 अन्योन्यमूचुस्ते सर्वे सम्यगाह महानृषिः / भ्रातृणां पदवी चैव गन्तव्या नात्र संशयः / ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः॥ तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् / अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः // 21 तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे नृप / प्रयातो नश्यति विभो तन्न कार्य विपश्यता // 22 तांश्चापि नष्टान्विज्ञाय पुत्रान्दक्षः प्रजापतिः / षष्टिं दक्षोऽसृजत्कन्या वैरण्यामिति नः श्रुतम् // 23 ददौ स दश धर्माय कश्यपाय त्रयोदश / सप्तविंशति सोमाय चतस्रोऽरिष्टनेमये // 24 द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा। द्वे भृशाश्वाय विदुषे तासां नामानि मे शृणु // 25 अरुन्धती वसुर्जामी लम्बा भानुर्मरुत्वती। संकल्पा च मुहूर्ता च साध्या विश्वा च भारत / धर्मपन्यो दश त्वेतास्तास्वपत्यानि मे शृणु // 26 विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत / मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः॥२७ भानोस्तु भानवस्तात मुहुर्तास्तु मुहूर्तजाः / लम्बायाश्चैव घोषोऽथ नागवीथी च जामिजा॥ पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत / संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव च // 29 या राजन्सोमपन्यस्तु दक्षः प्राचेतसो ददौ / सर्वा नक्षत्रनाम्न्यस्तु ज्योतिष परिकीर्तिताः // 30 ये त्वनेके सुरगणा देवा ज्योतिःपुरोगमाः / वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् / / आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः / प्रत्यूषश्च प्रभासश्च वसवो नामभिः श्रुताः // 32 - 7
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 234