Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 15
________________ 2. 36] हरिवंश [ 3.5 मुखेभ्यो वायुमग्निं च तेऽसृजञ्जातमन्यवः // 36 | संभवः कथितः पूर्व दक्षस्य च महात्मनः // 50 उन्मूलानथ वृक्षांस्तान्कृत्वा वायुरशोषयत् / अङ्गुष्ठाद्ब्रह्मणो जातो दक्षश्चोक्तस्त्वयानघ / तानग्निरदहद्बोर एवमासीद्रुमक्षयः // 37 कथं प्राचेतसत्वं स पुनर्लेभे महातपाः // 51 द्रुमक्षयमथो बुद्ध्वा किंचिच्छिष्टेषु शाखिषु। / एतं मे संशयं विप्र व्याख्यातुं त्वमिहार्हसि / उपगम्याब्रवीदेतानराजा सोमः प्रतापवान् // 38 / दौहित्रश्चव सोमस्य कथं श्वशुरतां गतः // 52 कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः / वैशंपायन उवाच। वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ // 39 उत्पत्तिश्च निरोधश्च नित्यौ भूतेषु भारत / रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी / ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः // 5 // भविष्यं जानता तात धृता गर्भेण वै मया // 40 युगे युगे भवन्त्येते सर्वे दक्षादयो नृप। * मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता।। पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति // 54 भार्या वोऽस्तु महाभागा सोमवंशविवर्धिनी // 41 ज्यैष्ठ्यं कानिष्ठयमप्येषां पूर्व नासीजनाधिप / युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः। तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् // 55 अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः // 42 इमां हि सृष्टिं दक्षस्य यो विद्यात्सचराचराम् / स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै / प्रजावानायुरुत्तीर्णः स्वर्गलोके महीयते // 56 अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति // 43 इति श्रीहरिवंशे द्वितीयोऽध्यायः // 2 // ततः सोमस्य वचनाजगृहुस्ते प्रचेतसः / संहृत्य कोपं वृक्षेभ्यः पत्नी धर्मेण मारिषाम् // 44 दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः / जनमेजय उवाच / दक्षो जज्ञे महातेजाः सोमस्यांशेन भारत / / 45 देवानां दानवानां च गन्धर्वोरगरक्षसाम् / पुत्रानुत्पादयामास सोमवंशविवर्धनान् / उत्पत्ति विस्तरेणैव वैशंपायन कीर्तय // 1 अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः // 46 वैशंपायन उवाच / स सष्ट्रा मनसा दक्षः पश्चादसृजत स्त्रियः / प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा / ददौ स दश धर्माय कश्यपाय त्रयोदश। यथा ससर्ज भूतानि तथा शृणु महीपते // 2 शिष्टाः सोमाय राज्ञे तु नक्षत्राख्या ददौ प्रभुः / / मनसा त्वेव भूतानि पूर्वमेवासृजत्प्रभुः / तासु देवाः खगा गावो नागा दितिजदानवाः / ऋषीन्देवान्सगन्धर्वानसुरानथ राक्षसान् // 3 गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः॥ 48 यदास्य यतमानस्य न व्यवर्धन्त वै प्रजाः / ततःप्रभृति राजेन्द्र प्रजा मैथुनसंभवाः / ततः संचिन्त्य तु पुनः प्रजाहेतोः प्रजापतिः // 4 संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते / / 49 स मैथुनेन धर्मेण सिसक्षुर्विविधाः प्रजाः / जनमेजय उवाच / असिनीमावहत्पत्नी वीरणस्य प्रजापतेः / देवानां दानवानां च गन्धर्वोरगरक्षसाम् / सुतां सुतपसा युक्तां महती लोकधारणीम् // 5 - 6 -

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 234