Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 13
________________ 1. 20] हरिनशे [2.7 कीर्त्यमानं शृणु मया पूर्वेषां कीर्तिवर्धनम् / / 20 / साध्यांम्तैरयजन्देवानित्येवमनुशुश्रुमः // 35 धन्यं यशस्यं शत्रुघ्नं स्वर्यमायुर्विवर्धनम् / उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे / कीर्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम् / / 21 आपवस्य प्रजासर्ग सुजतो हि प्रजापतेः // 36 तस्मात्कल्याय ते कल्यः समप्र शुचये शुचिः / द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् / आ वृष्णिवंशाद्वक्ष्यामि भूतसर्गमनुत्तमम् // 22 अर्धेन नारी तस्यां स ससृजे विविधाः प्रजाः / विष्णुः स्वयंभूर्भगवान्सिसक्षुर्विविधाः प्रजाः / दिवं च पृथिवीं चैव महिना व्याप्य तिष्ठति // 37 अप एव ससर्जादौ तासु वीर्यमवासजत् // 23 विराजमसजद्विष्णुः सोऽसृजत्पुरुषं विराट् / भापो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः। पुरुषं तं मनुं विद्धि तद्वै मन्वन्तरं स्मृतम् / भयनं तस्य ताः पूर्व तेन नारायणः स्मृतः // 24 द्वितीयमापवस्यैतन्मनोरन्तरमुच्यते // 38 हिरण्यवर्णमभवत्तदण्डमुदकेशयम् / स वैराजः प्रजासर्ग ससर्ज पुरुषः प्रभुः / तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूरिति नः श्रुतम् // 25 नारायणविसर्गः स प्रजास्तस्याप्ययोनिजाः // 39 हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् / आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्च भवेन्नरः / तदण्डमकरोहै, दिवं भुवमथापि च / / 26 आदिसगं विदित्वेमं यथेष्टां प्राप्नुयाद्गतिम् // 40 तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः। इति श्रीहरिवंशे प्रथमोऽध्यायः // 1 // अप्सु पारिप्लवां पृथ्वी दिशश्च दशधा दधे // 27 तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् / / . वैशंपायन उवाच / ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन्प्रजापतिम् // 28 स सृष्टासु प्रजास्वेवमापवो वै प्रजापतिः / मरीचिमध्यङ्गिरसौ पुलस्त्यं पुलहं ऋतुम् / लेभे वै पुरुषः पत्नी शतरूपामयोनिजाम् // 1 वसिष्ठं च महातेजाः सोऽसजत्सप्त मानसान्॥२९ आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः / सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः / धर्मेणैव महाराज शतरूपा व्यजायत / / 2 नारायणात्मकानां वै सप्तानां ब्रह्मजन्मनाम् // 30 सा तु वर्षायुतं तप्त्वा तपः परमदुश्वरम् / ततोऽसजत्पुनर्ब्रह्मा रुद्रं रोषात्मसंभवम् / भर्तारं दीप्ततपर्स पुरुषं प्रत्यपद्यत / / 3.. सनत्कुमारं च ऋषिं पूर्वेषामपि पूर्वजम् // 31 / स वै स्यायंभुवस्तात पुरुषो मनुरुच्यते / सप्त त्वेते प्रजायन्ते प्रजा रुद्रश्च भारत / तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते // 4 स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः // 32 वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत / तेषां सप्त महावंशा दिव्या देवगणान्विताः / प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत // 5 क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः // 33 काम्या नाम महाबाहो कर्दमस्य प्रजापतेः / विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च। काम्यापुत्राश्च चत्वारः सम्राट कुक्षिविराट् प्रभुः // यादांसि च ससर्जादौ पर्जन्यं च ससर्ज ह॥३४ / उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः / ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये / / उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् // 7

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 234