Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 14
________________ 2. ] हरिवंशपर्व [2. 36 धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता। करिष्यति महातेजा यशश्च प्राप्स्यते महत् // 21 उत्पन्ना वाचि धर्मेण ध्रुवस्य जननी शुभा // 8 / स धन्वी कवची जातस्तेजसा निर्दहन्निव / ध्रुवं च कीर्तिमन्तं चाप्ययस्मन्तमयस्पतिम् / पृथुर्वैन्यस्तदा चेमां ररक्ष क्षत्रपूर्वजः // 22 सत्तानपादोऽजनयत्सूनृतायां प्रजापतिः // 9 राजसूयाभिषिक्तानामाद्यः स वसुधाधिपः / ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भारत / | तस्माचैव समुत्पन्नौ निपुणौ सूतमागधौ // 23 तपस्तेपे महाराज प्रार्थयन्सुमहद्यशः // 10 तेनेयं गौमहाराज दुग्धा सस्यानि भारत / तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः। प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह // 24 अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः // 11 पितृभिर्दानवैश्चैव गन्धर्वैः साप्सरोगणैः / तस्याभिमानमृद्धिं च महिमानं निरीक्ष्य च। सपैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा // 25 देवासुराणामाचार्यः श्लोकमप्युशना जगौ // 12 तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा / अहोऽस्य तपसो वीर्यमहो श्रृंतमहो व्रतम् / / प्रादायथेप्सितं क्षीरं तेन प्राणानधारयन् / / 26 यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः // 13 पृथुपुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्धिपालिनौ। तस्माच्छुिष्टिं च मान्यं च ध्रुवाच्छंभुर्व्यजायत / शिखण्डिनी हविर्धानमन्तर्धानाद्वयजायत / / 27 श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् // 14 हविर्धानात्षडानेयी धिषणाजनयत्सुतान् / रिपुं रिपुंजयं विप्रं वृकलं वृकतेजसम् / प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ // 28 रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् / प्राचीनबहिर्भगवान्महानासीत्प्रजापतिः / अजीजनत्पुष्करिण्यां वैरण्यां चाक्षुषो मनुम् // 15 हविर्धानान्महाराज येन संवर्धिताः प्रजाः // 29 प्रजापतेरात्मजायां वीरणस्य महात्मनः / प्राचीनाग्राः कुशास्तस्य पृथिव्यां जनमेजय / मनोरजायन्त दश नड्वलायां महौजसः / प्राचीनबहेरभवन्पृथिवीतलचारिणः // 30 कन्यायां भरतश्रेष्ठ वैराजस्य प्रजापतेः // 16 समुद्रतनयायां तु कृतदारोऽभवत्प्रभुः / ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवित्कविः / महतस्तपसः पारे सवर्णायां महीपतिः // 31 अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव / / सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः। अभिमन्युश्च दशमो नड्वलायां महौजसः // 17 / सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः // 32 अरोरजनयत्पुत्रान्षडानेयी महाप्रभान / अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः / अङ्गं सुमनसं स्वातिं ऋतुमङ्गिरसं शिवम् // 18 दश वर्षसहस्राणि समुद्रसलिलेशयाः // 33 अङ्गात्सुनीथापत्यं वै वेनमेकं व्यजायत / तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहः। अपचारेण वेनस्य प्रकोपः सुमहानभूत् // 19 अरक्ष्यमाणामावब्रुर्बभूवाथ प्रजाक्षयः // 34 प्रजार्थमृषयोऽथास्य ममन्थुर्दक्षिणं करम् / नाशकन्मारुतो वातुं वृतं खमभवद्रुमैः / वेनस्य पाणौ मथिते संबभूव महानृषिः // 20 दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः // 35 तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः। | तदुपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः / - 5

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 234