Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 185
________________ मलय- ॥१८॥ दुःखं हि संगतः । परिणामं निजं दुष्टं त्यक्षतीति विचिंतयन् ॥ १७ ॥ सिद्धो जगाद यथेष स्वपाः | | दाभ्यां पुराबहिः । संस्थितं निनमानम्य पुनरागच्छतोह च ॥ १८॥ युग्मं ॥ सज्जितांगस्तदेष स्यात् | पतिवों नान्यथा पुनः । ततोऽशक्तोऽपि भूपः स तत्र गंतुं प्रचक्रमे ॥ १९ ॥ कोतृहलेन पुलोंके चटि| तेऽदृगृहादिषु । स्थाने स्थाने तथा पुंजोभूते भूपश्चचाल सः ॥ २० ॥ ____ऋजुपद्भ्यामचालीच्च अपश्यन्मार्गकं पुरः। पदे पदे स्खलन् राजा दुःखेन महता ययौ ॥२१॥ विपरीतांगपादेन पश्यन्मार्ग चचाल सः । ययौ तथापि दुःखेन प्रेरणाभां विडंबयन् ।। २२ ॥ द्वाभ्यामपि प्रकाराभ्यां जनयन्निति कोतुकं । केषां दुःखं च केषांचित् स गत्वा पुनरागमत् ॥ २३ ॥ प्रत्यक्षं सर्वलोकानां पापोऽयमिति न्यक्कृतः । निर्वय॑त्यधुना नूनं दुष्टादध्यवसायतः ॥ २४ ॥ ध्यायन्निall त्यपरां नाडी कंधरायाश्चकर्ष सः । नरेंद्रस्य ततो वक्त्रं वलित्वा स्थानमागतं ॥ २५॥ अवरोधस्ततः | सिद्धं प्रशशंस प्रमोदभाक् । ऊचे च प्रार्थयस्खाहो यत्ते किंचन रोचते ॥ २६ ॥ स स्माहैकामिमामेव | भार्यां मलयसुंदरों । मह्यं दापयतास्तीह यदि शक्तिलवोऽपि वः ॥ २७ ॥ ततस्ताभिर्भृशं प्रोचे ॥१८५॥

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224