Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 192
________________ मलय ॥१९२॥५ 1-4300400911091109 रंकोऽथ राजाप्यन्यायतत्परः । राजधर्मोऽन्यथा कीदृगस्माकं न्यायकारिणां ॥ ९५ ॥ त्वत्स्वामिनोस्तदन्यायवतोर्नस्तप्तिलीनयोः । कर्त्तव्यास्ति रणे शिक्षा सा कौक्षेयकसाक्षिका ॥ ९६ ॥ रणाजिरे तयोः सर्वानचिंतितमनोरथान् । पूरयिष्यामि हे दूत ! राज्ञोः सपरिवारयोः ॥ ९७ ॥ तथाहि सज्जयस्यैतौ प्राप्तश्चाहमिति ब्रुवन् | शीघ्रं सांग्रामिकीं ढक्कां ताडयामास सिद्धराट् ॥ ९८ ॥ कथयित्वा रहस्य तद्राज्ञी मलयसुंदरी । आज्ञादानेन तत्रैवावासे संस्थापितामुना ॥ ९९ ॥ चतुरंगचमूयुक्तो रणरंगेभसंस्थितः । सिद्धराजः प्रमोदेन पूरितो निःसृतः पुरात् ॥ ५०० ॥ रणतूर्यरवोऽथाभूत्सैन्ययोरुभयोरपि । सर्वान् बधिरयन् लोकान् ब्रह्मांडं स्फोटयन्निव ॥ १ ॥ ... નીલોડો विविशे ते रसेनाजेर्युयुधाते उभे बले । वर्ण्यमाने महाभटैः सुभटानां पराक्रमे ॥ २ ॥ शस्त्रतेजोजला क्रीडद्राजहंसाऽसिवीचिका । पुंडरीकयुताराजदाजिभूः सिंधुवत्तदा ॥ ३ ॥ वचनस्य वचो - घातं घातस्यातिसुदुस्सहं । सिंहनादं तथा सिंहनादस्यापि भटा ददुः ॥ ४ ॥ गोत्रं जातिर्भुजादंडविक्रमोदद्भुतकर्म च । प्रोद्घटयंते मिथस्तत्र जयश्रीलंपटैर्भटैः ॥ ५ ॥ वीरोत्तमांगचिकुरा रणरंगो 194140474098 चरित्रं ॥१९२॥

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224