Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 196
________________ मलय ॥१९६॥ 20099838984360649 सुचिरादहं । सुकृतेन मिलन्नस्मि विषादो वां ततः कथं ॥ ३९ ॥ युग्मं ॥ इति विज्ञातखार्था सर्वे राजसैनिकाः । प्रमोदमेदुरखांता बभूवुस्तत्क्षणादपि ॥ ४० ॥ अहो विधेः प्रसन्नत्वमहो पुण्यानि नोऽधुना । यत्प्रियासहितो वत्सो मिलिष्यति महाबलः ॥ ४९ ॥ निर्गता नरकादय वयमधैव जीविताः । अस्माकमद्य चैतन्यमद्य चोन्मीलिता दृशः ॥ ४२ ॥ जल्पन्निति समं वोरधवलेन महोभुजा । सूरपालो महाराजोऽभिययौ तं महाबलं ।। ४३ || सिद्धराजोऽपि संवीक्ष्यागच्छंतौ तौ गुरू ततः । जगामाभिमुखं मंक्षु निःसोमविनयान्वितः ॥ ४४ ॥ त्रयोऽपि मिलितास्तेऽथ वैरिभावे गतेऽखिले । अंतरस्थे ते बंधे प्रवाहाः पयसामिव ॥ ४५ ॥ मिथः प्रकाशितः स्नेहो बाष्पाविलविलोचनैः । तैः स कोऽपि न यो वक्तुं शक्यते निपुणैरपि ॥ ४६ ॥ ततस्तौ सिद्धराजेन निजद्रंग प्रवेशितौ । नृपौ स्वस्वपरीवारयुतौ नीतौ नृपालयं ॥ ४७ ॥ रुदती दुःखसंस्मृत्या राज्ञी मलयसुंदरी । बहुधालापिता तत्र श्वसुरप्रमुखैर्जनैः ॥ ४८ ॥ कारिताः सिद्धराजेन भोजनादिक्रियास्ततः । ते सर्वे निर्वृता जाता जनकश्वसुरादयः ॥ ४९ ॥ पृष्टे पित्रादिभिः सर्वो वृत्तांतः कथितस्ततः । खः खो चरित्रं ॥१९६॥

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224