Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 206
________________ मलय ॥२०६॥ जन्म जीवितं च निरर्थकं । यदेवं कलहो नैव निवर्चते कदाचन ॥ १९ ॥ तदावाभ्यां यथाशक्ति चरित्र धर्मो दानादिकः कृतः । त्यज्यते जीवितं चैतदिदानी कलहेन किं ॥५०॥ एकांते मंत्रयित्वैवमेकचित्ते उभे अपि । अनाख्याय च कस्यापि कूपे ते पेततुर्दुतं ॥ ५१ ॥ त्रिभिर्विशेषकं ॥ मृत्वा रुद्राथ || संजज्ञे । पुत्री जयपुरेशितुः । चंद्रपालस्य कनकवती नाम्ना महीभुजः ॥ ५२ ॥ परिणीतामुना राज्ञा |श्रीवीरधवलेन सा । भद्रापि व्यंतरी जाता परिणामवशेन सा ॥ ५३ ॥ भ्रमंती सान्यदा पृथ्वी-|| | स्थानद्रंगे समागता । प्रियादिमित्रसुंदोर्दर्शने वैरमस्मरत् ॥ ५४ ॥ । ततो रोषेण सा रात्रावुभयोरपि सुप्तयोः । पातयित्वा महाभित्तिं तयोरुपरि जग्मुषो॥ ५५ ॥ मृतो तो दंपती शुद्धभावेनाथ तयोर्द्वयोः । प्रियमित्रो बभूवायं तव पुत्री महाबलः ॥ ५६ ॥ प्रिय. संदर्यथो जज्ञे सैषा मलयसंदरी । वधस्तव महाराज श्रीवोरधवलात्मजा ॥ ५७ ॥ ततो मलयसं. दर्या त्वत्पुत्रेण च यत्पुरा । तो ताभ्यां समं रुद्राभद्राभ्यां वैरमर्जितं ॥ ५८ ॥ स्मरंती तन्महावैरं ॥२०६॥ ज्ञात्वा सावधिना सुरी । महाबलकुमारेंद्र पुनर्हेतुं प्रचक्रमे ॥ ५९ ॥ किंतु पुण्यप्रभावेण कुमारस्य

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224