Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 209
________________ मलय. H| छिन्न गंधज्ञ मद्वैरिन्नात्थ किं मृषा । अंगुलीयं मया का ततो मौनेन स स्थितः ॥ ८२ ॥ प्रिय मित्रेण तत्पार्थात् सामदंडभिदादिभिः । मुद्रारत्नं तदादायि रुद्राया लाघवं कृतं ॥ ८३ ॥ वदंत्या ॥२०९॥ दुर्वचः कर्म रुद्रया यत्तदार्जितं । छिन्ना कनकवस्यास्तु नासिका तेन कर्मणा ॥ ८४ ॥ भूतीभूतेन के तेनैव सुंदरेण विधेर्वशात् । ज्ञात्वा ज्ञानाद्भवं पूर्व स्थित्वा च स्तेनविग्रहे ॥ ८५ ॥ युग्मं ॥ रागो. ऽभूत्प्रियसुंदयाँ ग्राग्भवे मदनस्य यत् । लुब्धो मलयसुंदयां कंदर्यस्तेन हेतुना ॥ ८६॥ पूर्व मलय-12 को सुंदर्यां कुमारणामुनापि यत् । सुसाधुभ्यो ददे दानं जिनधर्मोऽपि पालितः॥ ८७ ॥ तेनाभ्यां सर्व सामग्री लब्धोत्तमकुलादिका । तथा मलयसुंदर्या यदाक्रुष्टो यतीति सः ॥ ८८ ॥ विप्रयोगस्तवैवा- | स्तु सदा साबै स्वबंधुभिः । त्वं राक्षस इवात्यंतं भयकारीति भाषितः ॥ ८९ ॥ वारान् लेष्टुप्रहारैस्त्रीन् यद्रोषेण हतो मुनिः । महाबलोऽपि मौनेन यत्तस्थावनुमोदयन् ॥ ९० ॥ द्वाभ्यामाभ्यां ततः पूर्व दृढं पातकमर्जितं । पश्चात्तापं वितन्वभ्यां पश्चाक्षिप्त पुनर्बहु ।। ९१ ॥ किंच नोद्गरितं यच्च प्राप्तस्तस्यानुभावतः। वियोगो निजलोकेभ्यो द्वाभ्यामाभ्यां त्रिरुच्चकैः ॥ ९२ ॥ १२०९

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224