Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मलयર૦૮
यशेष कनकवत्याः प्रोक्तं कथानकं । ततः सर्वेऽवदन्नेवं धिर धिग् च नीचयोषितां ॥ ७१ ॥ कुमा| रोऽपि निजावासात्तयैवायं हृतस्तदा । तेनाहता तथाऽनेशत्पुनः सा नागमद्यथा ॥ ७२ ॥ मृत्वा कर्मकरः सोऽथ सुंदरो वटपादपे । भूतो बभूव तत्रैव पृथ्वीस्थानपुराबहिः ॥ ७३ ॥ ततो यदा भ्रमंस्तत्र संप्राप्तोऽसौ महाबलः । ज्ञानेनावगतस्तेन तदा भूतसुपर्वणा ॥ ७४ ॥ बनीतास्य वटे
पादौ भूमौ न लगतो यथा । इति तत्प्रियमित्रस्य स्मृतं तेन वचस्तदा । ७५ ॥ र तदेतस्याप्यहं कांचित्पीडां कुर्वे तथाविधां । ध्यायन्निति शबस्यास्ये स्थित्वा भूतो जजल्प सः
॥ ७६ ॥ हंहो मूढ किमेवं मामत्रोद्बद्धं हसस्यलं । उद्बध्यसे त्वमप्यत्र निश्येष्यंत्यां वद्रुमे ॥७७॥ अधोमुखश्चोर्ध्वपादो बहुदुःखं सहिष्यसे। इति तत्कर्मवशतस्तत्रोद्बद्धो महाबलः॥७८ ॥ अन्यदा रुद्रया पत्युर्मुद्रारत्नं वरं हृतं । लोभाभिभूतया चौर्यचित्तया पूर्वजन्मनि ॥ ७९ ॥ दृष्टा संदरदासेन स्थितेन वापि गृह्णती। सा मद्रां प्रियमित्रेऽथ तां पश्यति जगाद सः॥ ८० ॥ रुद्रापाश्वेऽस्ति सा मुद्रा यूयमेवं किमाकुलाः । ततो रुद्राक्दद्रोषारसुंदरस्थास्य सन्मुखं ॥ ८१ ॥रे कूट |
॥२०८०

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224