Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मलया।
Bb*****
॥२१८॥
प्रतिबोधपरायणा ॥ ८४ ॥ तप्यमानांतपस्तोत्रं कर्ममर्मछिदोधता। कमोत्पन्नावधिज्ञाना गुरुभिः श्रीमहत्तरा ॥ ८५ ॥ सत्संदेहतमांसीह जघानाप्रभेत्र सा । वित्रस्तकुनयोलू का भव्यांभोजप्रबोधिका ॥ ८६ ॥
महाबलमुनेत्विा निर्वाणं तनयं निजं । प्रबोधयितुमायाता पुरे तत्र महत्तरा ॥ ८७ ॥ वस- | तावुचितायां सा स्थिता साध्वीसमन्विता । राज्ञा शतबलेनैत्य महाभक्त्या च वंदिता ॥८॥ आला- | पितो महाराजः प्रसन्नाननया तया । गिरा मधुरया श्रोतृश्रवणामृतकुल्यया ॥ ८९ ॥ पिता तव नराधोश महासत्त्वशिरोमणिः । उपसर्गास्त्रियास्तस्याः प्रपेदे शिवसंपदं ॥ ९० ॥ सर्वपुत्रकलत्रादि | | त्यज्यते यस्य हेतवे । सह्यते च महादुःखं तपोलोचक्रियादिकं ॥ ९१ ॥ दुर्लभं यदि तत्प्राप्तं स्थानं | शाश्वतमुत्तमं । त्यक्तो भवश्च पित्रा ते शोकोऽद्यापि ततः कथं ॥ ९२ ॥ महानिधानमाप्नोति यद्यभीष्टो जनो निजः। विज़ुभते महाशोको वद किंवा महोत्सवः ॥ ९३ ॥ सुदुस्सहाग्निपीडापि न चिंत्या | च पितुस्त्वया । प्रहारान्न सहते किं जयश्रीलंपटा भटाः ॥ ९४ ॥ साधयंतोऽथवा विद्यां नरा दुःखं
****
॥१८
*GERefugh

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224