Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 205
________________ मलय चरित्रं ॥२०५॥ * अनंतभवचक्रेऽस्मिन्नावां या भ्रामयिष्यति । श्वभ्रादिदुःखसंपूर्णे मृत्स्नापिंडं कुलालवत् ॥ ३८ ॥ | तत्प्रसद्यावयोः सर्वं त्वया साधो क्षमावता । कारुण्यायत्तचितेन क्षेतव्यमविनीतयोः॥ ३९ ॥ उपा. * यांतरमाख्याहि तं कंचन मुनेऽधुना । आवां येन विनिर्मुक्तो भवावः पातकादतः ॥ ४० ॥ पारयि| त्वाथ साधुः स कायोत्सर्गमभाषत । कुप्येम चेद्वयं तन्न जीवेत्कोऽपोह भूतले ॥ ४१ ॥ युवाभ्यां तु विवेकिभ्यां भाव्यं त्याज्या च मूढता । जिनधों गृहीतव्यः सर्वपापक्षयंकरः ॥ ४२ ॥ मुनिपार्श्वे ततस्ताभ्यां श्रद्धालुभ्यामुपाददे । श्राद्धधर्मो व्रतै रम्यः सम्यक्प्तम्यक्त्वसंयुतः ॥ ४३ ॥ अनगारं तमामंत्र्य भक्तपानादिभिस्ततः । दंपती तौ निजं गेहं गतौ संवेगरंगितौ ॥ ४४ ॥ महात्मा सोऽपि | भिक्षार्थ नगराभ्यंतरे ययौ । तयोः पुण्यवशाद्गेहं संप्रापच्च परिभ्रमन् ॥४५॥ कृतार्थ मन्यमाना भ्यां स्वं ताभ्यां परया मुदा । विशुद्धैर्भक्तपानायैः स साधुः प्रतिलाभितः ॥ ४६ ॥ पालयंतौ ततः | सम्यक् श्राद्धधर्ममुभावपि । अकृत्रिमा मिथः प्रीतिं दधतौ तौ स्थितौ सुखं ॥ ४७ ॥ अथान्यदा. | ऽलगद्रुद्राभद्राभ्यां कलहो महान् । तयोर्द्वयोर्निमिनेन केनापि स्नेहयुक्तयोः ।। ४८ ॥ धिगावयोरिदं ॥२०५॥

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224