Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मलय
में चरित्र
॥२०३॥
पसर्गानकरोन्मुनेः ॥ १६ ॥ उपसगों ममैषोऽत्र सांप्रतं समुपस्थितः । विचिंत्येति झटित्येष कायोत्सर्गे स्थितो मुनिः ॥ १७ ॥ कृत्वाहंकारमस्माभिः सममेष स्थितो मुनिः। भगती निष्ठुरं सेति प्राकुप्यत्प्रियसुंदरी ॥ १८ ॥ अमुष्मादिष्टिकापाकाज्ज्वलतोऽग्निमिहानय | येनैष डंभ्यतेऽस्माकमपैत्यशकुनं पुनः ॥ १९ ॥ पाखंडिनोऽस्य निःशेषा स्फेव्यतेऽहंकृतिर्यथा । इत्यादिष्टो निजो भृत्यः सुंदरोऽभिधया तया ॥ २० ॥ युग्मं ॥ तेनोचे पादयोन स्तः पादुके मम संप्रति । ततः कंटकमध्येन को यास्यति निरर्थकं ॥ २१ मुंचतैनमभिप्रायं यूयं प्रचलताग्रतः। श्रुत्वेति जल्पितुं लग्नः प्रियमित्र क्रुधा ज्वलन् ॥ २२ ॥
_ अहो एतस्य बनीत सुंदरस्य क्रमौ वटे । भूमौ न लगतो येन भज्यंते नैव कंटकाः ॥ २३ ॥ | सुंदर्यपि समुत्तीर्य शकटात्कुपिता भृशं । वियोग आवयोर्माभूदनेनाशकुनेन ते ॥ २४ ॥ विप्रयोगस्तवैवास्तु सदा स्वैबधुभिः सह । पाखंडि राक्षस त्वं रे सर्वजीवभयंकरः ॥ २५ ॥ नाने त्याक्रोशवाक्यानि जल्पंती सातिनिष्ठुरं । लेष्टुभिस्ताडयामास त्रिः स्वं शव तं मुनिं ॥ २६ ।। मुनिहस्तागृहीत्वा च
२०३८

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224