Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मलय
॥२०१॥
400100६६
प्रियसुंदरीं । कामार्थ याचमानः स प्रियमित्रेण वीक्षितः ॥ ९४ ॥ ततः क्रुद्धेन सर्वं तहांधवानां चरित्रं निवेद्य तत् । निर्भर्त्स्य बहुधा तेन नगरान्निर्वासितः ॥ ९५ ॥
तत्रासीनास्ततः प्रोचुः स्थविराः सर्वमप्यदः । साक्षान्नस्तदहो किंचिद् ज्ञानस्याऽविषयं न हि ॥ ९६ ॥ प्रियमित्रोयमित्येतत्प्रसिद्धमभिधानतः । गृहीतमपरैरस्मत्पुरेऽद्याप्यस्ति मंदिरं ॥ ९७ ॥ नृपः प्रोचे कथं जातः पुरान्निष्कासितोऽथ सः । गुरुरूचे चचालैकां मदनः ककुभंप्रति ॥ ९८ ॥ मूढो गच्छन्नटव्यां स निराहारो दिनद्वयं । तृतीये दिवसे प्राप मदनो गोकुलं पुनः ॥ ९९ ॥ क्षुधार्तेनामुना केऽपि चारयंतो महीत्रजं । गोपाला वीक्षिता दुग्धं प्रार्थयांचक्रिरे तथा ॥ ६०० ॥ दुग्ध्वापि तैः कृपावाद्भर्महिषीं पयसा भृतः । समर्पितो घटस्तस्मै पांथाय स्पृहयालवे ॥ १ ॥ इतो गत्वा समीपस्थं सरो दुग्धं पिबाम्यहं । इति जल्पन्ननुज्ञातो गोपैर्व्यावृतेऽथ सः ॥ २ ॥ द्वे दिने क्षुधितोऽतिष्टमहमेतदतः पयः । कस्मैचिद्यदि दत्वा प्राग् भुज्यते सफलं ततः ॥ ३ ॥ तस्येति ध्यायतश्चित्ते गच्छतः पुण्ययोगतः । मिलितः संयमी मासोपवासी पारणाय यान् ॥ ४ ॥ अहो महांति पुण्यानि
foto+
॥२०१॥

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224