Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मलय
॥२०४॥
86864888886044940868
रजोहरणमक्षिपत् । निजे याने बभाषे चाऽशकुनं प्रत्यहन्यत ॥ २७ ॥ ततश्चलत निर्भीकाः पूजयामो धनंजयं । इत्युक्ते सपरीवारौ तौ गतौ यक्षमंदिरं ॥ २८ ॥ पूजयित्वा च तं यक्षं यदोपावीक्षतां तको । दास्यैकया तदावादि जिनधर्मानुरक्तया ॥ २९ ॥ युवाभ्यामर्जितं भूरि पापमय महामती । तादृक् क्षमाधरः साधुर्यदेव उपसर्गितः ॥ ३० ॥ ईदृशैः साधुभिः सार्द्धमपि हास्यं करोति यः । अत्रामुत्र च दुःखानि लभते विविधानि सः ॥ ३१ ॥
तथा तथा तदा दास्या दंपती तौ प्रबोधितौ । यथा दुर्गतिदुःखानां भीत्या लग्नौ प्रकंपितुं ॥ ३२ ॥ पश्चात्तापं ततोऽत्यर्थं कुर्वाणौ दीनमानसौ । निंदंती मुहुरात्मानं जिनधर्माभिलाषकौ ॥ ३३ ॥ प्रशंसंतौ भृशं दासीं वलित्वा यक्षमंदिरात् । तौ तस्यैव मुनेः पार्श्वमायातां दंपती पुनः ॥ ३४ ॥ युग्मं ॥ तदाहं पारयिष्यामि लप्स्ये धर्मध्वजं यदा । इति निश्चित्य तंत्रैव तथैवास्थान्मुनिस्तु सः ॥ ३५ ॥ वंदित्वाथ मुनिं धर्मध्वजं हस्ते समर्प्य च । तौ व्यजिज्ञपतामेवं रुदंतावुभावपि ॥ ३६ ॥ अज्ञानपरतंत्राभ्यामावाभ्यां भवतः प्रभो ! जगत्पूज्यस्य सा कापि गुर्वी चक्रे विराधना ॥ ३७ ॥
104780
चरित्रं
॥२०४॥

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224