Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 194
________________ ॥१९४॥ मलय- ॥ युग्मं ॥ वर्त्तमाने रणेऽत्रैवं क्षयकालकलाभृति | सिद्धराजबलं भग्नं स्तोकत्वाद्वलितं ततः ॥ १७ ॥ | रणरंगगजारूढः स्थिरीकुर्वन्निजं बलं । हक्कया त्रासयन्नन्यान् भटान् संग्रामलंपटान् ॥ १८ ॥ सिद्ध| राजस्ततो वेगात्स्वयं योद्धुं प्रचक्रमे । सूरपालस्तथा विश्वालंकारगजसंस्थितः ॥ १९ ॥ युग्मं ॥ संग्रा| मतिलकं नाम गजमारुह्य तत्क्षणात् । श्रीवीरधवलौऽप्युच्चैः प्रहर्तुमुपचक्रमे ॥ २० ॥ सिद्धराजस्मृतोऽथाशु संप्राप्तो व्यंतरामरः । आत्मानं ज्ञापयित्वा च साहाय्यं कर्तुमुद्यतः ॥ २१ ॥ आयांति परशस्त्राणि गृहीत्वार्द्धपथेऽपि सः । अर्पयामास सर्वाणि सिद्धराजाय सत्वरं ॥ २२ ॥ 1930418400411848360840814838 1 शरासारं तदा मंचन सिद्धराजो घनाघनः । सर्वानुड्डाययामास राजहंसान् रणांगणे ॥ २३ ॥ चिच्छेद कौतुकेनैष क्षुरप्रैः सायकैस्तयोः । चामराणि पताकाश्च छत्रचिह्नानि लीलया ॥ २४ ॥ करातानि च शस्त्राणि मुहुर्मुहुरपातयत् । सिद्धराजस्तयो रक्षन् शरीरमुभयोरपि ॥ २५ ॥ निस्तेजस्को कृतौ तेन कविशुक्राविवेंदुना । तावुभावपि राजानौ चिंताब्धौ पतितो ततः ॥ २६ ॥ सिद्धराजेन तो वीक्ष्य वीक्ष्यमाणावधोभुवं । लजिताविव दुःखेन तदा कृष्णास्यपंकजी ॥ २७ ॥ इत्थमित्थं च कर्त्तव्यं BBB AA fod Box B foffo for चरित्रं ॥१९४॥

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224