Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कर्णामृतप्रपा
गुणी क्षोणीशोऽयं सह सदृशवृत्तैर्विहरता
मसभ्याः संवृत्ता वयमिह निजैरेव चरितैः । तथाsपि ग्राहित्यं न हि सदुपहासेन च परिश्रमो निस्त्रिंशत्वे न परपरिवादे परिचयः ॥ ४८ ॥ यदभ्यर्णे कर्णे जपलपनवल्मीकविवर
स्फुरज्जिह्वाव्यालोकवलनभयान्नैति सुजनः । फलैर्वा मूलैब सलिलचुलुकैर्वाऽपि सुहिताः
करिष्यामः किं तैः क्षितिपतिपिशाचैरशुचिभिः ॥ ४९ ॥ सत्त्वनिविष्टः शिष्टः पिशुनः पुनराश्रितो रजस्तमसी । तत्सुजनादप्यधिके भवति खले भूपबहुमानम् ॥ ५० ॥ शङ्काऽत्र का तव नृपोऽसि यच्छयैव नीचं समानय जनं महता जनेन । तिग्मद्युतिप्रतिभटं सरटं विहाय
व्यक्तीकृता हि विधिनाऽप्युचितज्ञतेयम् ॥ ५१ ॥ द्वारि द्वास्थजनो न मुञ्चति चिरान्मुक्तस्य नैवासनं
ताम्बूलस्य कथैव का रुचिरया वाचाऽपि नाभ्यर्थनम् । येषां सद्मनि सत् क्रियेति कृतिनः प्राप्तस्य वित्ताशया चेतस्तानपि वीक्षितुं व्रजसि चेदव्रीड ! तुभ्यं नमः ॥ ५२ ॥ द्वारि मोक्षः कदर्याणामार्याणां यावता भवेत् । क्लेशेन तावता मोक्ष [:] संसारादपि जायते ॥ ५३ ॥ एतैः पातकवृत्तिभिर्नृपतिभिः किं सेवितैर्यन्मुखा
लोकेनापरजन्मसंचितमपि श्रेयः परिक्षीयते । श्री सोमेश्वरमेकमर्चय चिरं यस्यैष कोशो महानुन्मुद्रोऽस्ति समुद्र एव भुवनाभीष्टप्रदस्यान्तिके ॥ ५४ ॥ किं निन्दसि नृपानेतान् व्यर्थीकृतमनोरथः । स्वं निन्द ननु वित्ताशा बद्धा येनेहशेष्वपि ॥ ५५ ॥
Jain Education International
हतमतिषु नृपेषु येन चक्रे द्रविणकणार्थिधियाऽर्थवादपापम् ।
अमरसरिदसौ तदूर्भिपातै
र्वपुरपुना यमुनाजलानुलिप्तैः ॥ ५६ ॥
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c606a8c73b2b998318ce3dd2c558f558b6089b26924f3ccd8cee69ec662ae80c.jpg)
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54