Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कर्णामृतप्रपा कुरु सुकृतं सुकृतं सुकृतं नित्यमेव कुरु सुकृतम् । भवति शुभं शुभं शुभं येन भवति शुभम् ॥ १६९ ॥
रे मुग्धमानस ! तव स्वयमेव नास्ति
संसारसंविदि यदि प्रतिभाप्ररोहः। तत् किं समातृ-पितृ-पुत्र-कलत्र-मित्र
विच्छेददं त्वमपि वेत्सि न तत्वरूपम् ॥ १७० ॥ नेत्रे निमील्य कतिचिद् दिवसान् सहख __ श्रेयासमं किमपि हे हृदय ! प्रसीद। विश्वात्मना भगवता सममेकपात्रे
पातुं स्पृहा तदमृतं यदि वर्तते ते ॥ १७१॥ भुवनविपिने भ्रान्तं तावत् सपल्लवके त्वया
फलमिह न तल्लब्धं चेतःकपे ! यदपेक्षसे । स्फुरति यदि ते तस्याखादस्पृहा महती ततः
प्रशमितविपत्तापं धर्मद्रुमं द्रुतमाश्रय ॥ १७२॥ अभिमतफलारामं कामं स मा स्म करोत् तपः
खयमपि कृतं यस्यागारे हरिप्रियया पदम् । प्रभवति पुनर्यस्यान्येभ्यो भुजिष्यतया भुजिः
स किमु कुरुते मोघां जन्मद्वयीमिह निस्तपाः ॥ १७३ ॥ हे वीर ! स्थविर ! स्थिरो भव ननु प्राप्ता जरेयं ततः
संग्रामाय किमाकुलत्वमधुना धत्से कृतेऽस्याः क्षितेः। यस्मात् के निधनं गता न पतयो युवा यदर्थे मिथः
सुस्थैवार्थिपरं तदस्ति शकलश्रेण्या हसन्तीव सा ॥१७॥ तथ्यं वः कथयामि किश्चिदथवा दक्षाः स्थ यूयं स्वयं
तन्मां ब्रूत नृपास्तदेतदवनेः किं दत्ति-भुक्त्योर्महत् । भोक्तारः कति नाभवन्निह परं नाख्याऽपि तेषां कचिद् दाताऽद्यापि तु विद्यते विमलया मूत्यैव कीा बलिः ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54