Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कर्णामृतपा
पराभूतैरेभिः किमिह बहिरङ्गैः परिजनैः परद्रोहादहः पविरुपरि येषां पिपतिषुः । तदेतज्जेतव्यं जितसितमयूखैर्मृगदृशां मुखैराविर्भूतैर्भवदवशमाशु स्वहृदयम् ॥ १५१ ॥
नगोपान्ते कान्ते कचिदपि निकुञ्जे श्रुतिजपैरुपेन्द्रध्यानैर्वा सकलमपि कालं गमयतः । हिमाकारं हारि त्रिदशतटिनीवारि पिबतः
कदा कन्दैर्वृत्तिर्मम शमरतेरीश ! भविता ॥ १५२ ॥
हे पुत्राः ! परिपात मातरमिमां गेहादिसर्व हि वः स्वं स्वं गच्छत पुत्रिकाः पतिगृहं शीलं च मा मुञ्चत । आपृच्छे सुहृदः प्रमोदसदनं भूयास्थ यूयं सदा
यस्मादस्मि समुत्सुकः शुकमुनिकान्ते पथि क्रीडितुम् ॥ १५३॥
कृता कल्पश्चिन्तामणिभिरिव कल्पद्रुमवने करोमीव क्रीडां सुरसुरभिवृन्दैर्वृत इव । यतः शान्ताऽसौ मे कृपणनृपतिभ्योऽर्थकणिका कदाऽऽशा दाशार्ह ! त्वदधिगमनाधीनमनसः ॥ १५४ ॥
किमाख्यामस्तेषामविषयमनोभिः स भगवान् स्वजन्मा यैर्जन्मावधिवदेकः प्रणिहितः । नमस्यः सोऽपि स्यान्निवसति जराजर्जरवयाः प्रयागप्रत्यन्तप्रसृतसलिलायां सरिति यः ॥ १५५ ॥
wwwwww
अर्थार्थिभिर्गुरुगृहे प्रथमं वयस्तदर्थार्थिभिर्नृपगृहे गमितं द्वितीयम् । मोक्षार्थिनः पुनरिदं त्रिदिवस्रवन्त्या
स्तीर तृतीयमतिवाहयितुं व्रजामः ॥ १५६ ॥
यस्मादेते विषयाः कर्त्तारं तापयन्ति नरमन्ते । तेनैतेषु विषेष्विव विदुषां हृदयानि न रमन्ते ॥ १५७ ॥
हारेण हृदयस्थेन सौधे वित्तवतां न तत् । हरेण यत् सुखं नाम वने वल्कलवाससाम् ॥ १५८ ॥
Jain Education International
१९
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54