Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कर्णामृतप्रपा
देव ! त्वमेव जनको जननी त्वमेव स्वामी त्वमेव परमार्थगतिस्त्वमेव । तद्दुस्तरे दुरितवारिधिवारिपूरे मज्जन्तमुद्धर गदाधर पुत्रकं वा ॥ २१५ ॥
त्वमपि न तथा तात ! ध्यातः प्रमादितया मया फलमभिमतं निःशङ्कस्त्वां यथाऽहमिहार्थये । तदपि करुणात्मानं मत्त्वा भवन्तमुपाश्रित
स्तदवतु जवान्मामेतस्माद् भवाभिभवाद् भवान् ॥ २१६ ॥
संसारस्थलदुःस्थानां प्राणिनां प्रीतिहेतवे । श्री सोमेश्वरदेवेन कृता कर्णामृतप्रपा ॥ २१७ ॥
www.
Jain Education International
इति श्रीठक्कुर - सोमेश्वरदेव - विरचिता कर्णामृतप्रपा सुभाषितावली संपूर्णा ।
*
प्रान्ते पुस्तक प्रतिलिपिकर्तृकपद्यद्वयम् । नवाभ्रशरचन्द्रस्तु निर्मिते वत्सरे वरे । चैत्रमास्यसिते पक्षे दशम्यां भूमिनन्दने ॥ १ ॥
षट्पद्रनागरेणेयं महिराजेन धीमता । सुभाषितप्रपा नाम्ना लिखिता रुचिराक्षरैः ॥ २ ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥
॥ संवत् १५ (१५०९१ ) कल्याणमस्तु ॥ श्रीः ॥ मङ्गलमस्तु ॥
*
२७
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/38958fcca0c9780811cb923e29fe2a5d8541cb091ae1e24929e8d83ec6aeafbd.jpg)
Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54