Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 41
________________ ३२ ठक्कुर सोमेश्वरदेवविरचिता विद्युदञ्चलचलाचलां श्रियं सन्निवेश्य सचिवेषु साधुषु । संप्रहारभरसंभृतश्रमाः शेरते सुखममी क्षमाभुजः ॥ ३, ६३ सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च गच्छति ॥ ३, ६८ जायते जलदवृन्दवृष्टिभिः शाखिनां सफलता शनैः शनैः । तुष्यतां क्षितिभृतां नु दृष्टिभिस्तत् क्षणादपि नृणां फलोदयः ॥ ३, ६९ नास्ति तीर्थमिह पार्थिवात् परं यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातकं संपदेति च समीहिता सताम् ॥ ३, ७० येन केन च सुधर्मकर्मणा भूतलेऽत्र सुलभा विभूतयः । दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नमुत्तमम् ॥ ३, ६४ न सर्वथा कश्चन लोभवर्जितः करोति सेवामनुवासरं विभोः । तथापि कार्यः स तथा मनीषिभिः परत्र बाधा न यथाऽत्र वाच्यता ॥ ३, ७५ * बलिमाऽप्यरिणा रणप्रवृत्तौ सुभटानां हि पदानि सम्मुखानि ॥ * विमृशन् बहुशोऽपि सन्दिहानो न जनो निश्चिनुते स्थितिं गतिं वा ॥ जलधिर्विगत्तैरुपागतैः स्यान्नहि भिद्योद्ध्यजलैः क्षयी चयी वा ॥ असक्तमासक्तमभीप्सितेऽर्थे कालातिपातं नहि वेत्ति चेतः ॥ * महात्मनामीहितकार्यसिद्धौ विधिर्विधित्ते हि सदानुकूल्यम् ॥ * न केवलं स्वेन कृतार्थतेन परैः कृतायैः कृतिनः कृतार्थाः ॥ * उपक्रमे पुण्यकृतां क्रियाणां राभस्यमभ्यस्यति को न साधुः ॥ स्वभावशुद्धाः सुधियो हि तेषां पावित्र्यलाभाय तथापि लोभः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54