Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
ठक्कुरसोमेश्वरदेवविरचिता किं कुर्वतामहह किं शरणं श्रयन्ता
माख्यान्तु कस्य पशवस्त इमे वराकाः। येषां सुराश्च पितरश्च नराश्च हिंस्र
जीवाश्च मांसमुपभोक्तुमुपक्रमन्ते ॥ १४३ ॥ प्रकटयति हृदयदाहं पुरुषः प्रायेण सज्जने मिलिते। ग्रावा दग्धः सलिले पतिते पुनरुद्वमत्यग्निम् ॥ १४४ ॥ ... चिन्ताभल्ली दधदुःखां विधिव्याधाहृतां हृदि । दरिद्रहरिणः शून्यो भ्रमत्याशाश्च वीक्षते ॥ १४५॥
११. अथ शमः। ऐक ते दिवसा रसान्धहृदयैः सश्रद्धमाकर्णिता
न्यस्माभिर्मधुमत्तवारवनितागीतानि यत्रादरात् । एते यान्ति पुनः पुराणपुरुषध्यानकतानात्मना
मस्माकं मधुराक्षरक्रमशुकव्याहारकौतूहलैः ॥ १४६ ॥ इयद्भिरपि जन्मभिर्न भवता क्षणं शिक्षितं
तदीश ! विनिमज्यते वृजिनसागरे दुस्तरे । प्रबुद्धमधुना मया यदयमाश्रितः श्रीपति
स्तदुच्छिदुपदेशने स हि गुरुस्त्रिलोकीगुरुः॥१४७॥ प्रपश्चः पश्चेषोः स परिचरितः किश्च वपुषः
परिज्ञातं तत्त्वं द्रविणपरिणामोऽपि पठितः। चरित्रं मित्राणामवगतमतः सांप्रतमहो!
महादेवादीहे तदमृतमनास्वादितरसम् ॥ १४८ ॥ नमस्तुभ्यं चेतो भव ! सुभगभावोऽसि तदपि
त्वदीयादासङ्गादुपरतमिदं हन्त ! हृदयम् । प्रयागे गङ्गाम्भाप्लवनमनवद्येन पयसा
प्रभासे वा सेवामभिलषति शम्भोर्भगवतः॥ १४९ ॥ सरखत्यां लानं शिरसि हरशेषा सुमनसः
प्रसन्ना हृद्धृत्तिः शतपथकथाऽऽकर्णनरसः।
मुनीनामाराध्या परिषदरिषड्वर्गजयिनी .... विना पुण्येनैषा न भवति मनीषा तनुभृताम् ॥ १५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1711e9b77f6b3ab118594653b2488580adc85f32e48346d935d026e418f2e7fb.jpg)
Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54