Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri

View full book text
Previous | Next

Page 138
________________ सोमशम्भुरचिता । कुण्डदक्षिणतः कुर्याच्चितावास्तुं चतुष्करम् ॥११४ हस्तद्वितयविस्तीर्णमष्टाङ्गुलगभीरकम् ।। कुण्डादित्रयमप्येतल्लिम्पेद्गोमयवारिणा ॥११४ अथ स्वातः कृतन्यासो गृहीतास्नालुको गुरुः। प्रदक्षिणक्रमादगत्वा स्थण्डिलान्तमुदङमुखः । ॥११४ विपरीतकृतन्यासो हेतिमन्त्रेण रक्षितः । कृतान्तर्यजनो मौनी मन्त्रयित्वास्त्रवार्धनीम् ॥११४ द्रव्यं तदम्भसा सिञ्चदात्मानं योजयेत्ततः । प्रक्षिप्य विकिरवातं वाधन्या सह सेतवे ॥११४ समाहृत्य विधानेन चितावास्तुं विवर्तयेत् । पञ्चभागे कृते क्षेत्रे पञ्चविंशतिकोष्ठके . ॥११४ पृथिव्यादि यथारूपं पञ्चवर्णविभूषितम् । दंशरज्ज्वादिसंपन्ने विन्यसेद्वास्तुदेवताः ॥११४ तत्र मध्ये भुवा सार्धं ब्रह्माणं कोष्टपञ्चके ।। नैर्ऋते वारिणा साधं विष्णुं कोष्ठचतुष्टये ॥११४ अग्निकोणे चतुष्कोष्ठे रुद्रं ज्वलनसंयुतम् । . वायुकोणे चतुष्कोष्ठे वायुना सममीश्वरम् ॥११५ तच्चतुष्के तथैशान्यों गगनं ससदाशिवम् । पूर्वादिदिक्षु कोष्ठेषु शक्रादींश्चतुरोऽर्चयेत् ॥११! निजनाम्ना नमोऽन्तेन स्वाहान्तेन बलिं दिशेत् । डों हां ब्रह्मणे वास्त्वधिपतये नमः इति भूमौ । डों हां विष्णवे : इति जले । डों हां रुद्राय नम इति वह्नौं। डों हां ईश्वरीय -

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208