Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri
View full book text
________________
सोमशम्भुरचिता। तत्त्वतत्त्वेश्वरौ मूर्ती मूर्तीशांश्च घृतादिभिः । संपूज्य तर्पयित्वा तु सहितौ सन्निधाशुभिः ॥१५४७॥ शतं सहस्रमेवं वा पूजायां सह होमयेत् । तत्त्वतत्त्वश्वरी मूतीमूतीशांश्च स्वकांस्ततः ॥१५४.८।। ..................... जुहुयान्मूर्तिपानपि । ततो ब्रह्मभिरङ्गश्च द्रव्यकालानुरोधतः ॥१५४६॥ संतl शान्तिकुम्भाम्भःप्रोक्षितं कुशमलतः। लिङ्गमूलं च संस्पृश्य जपेयु)मसंख्यया ॥१५५०॥ संनिधानं हृदा कुर्याद्वर्मणा रोधगुण्टने । एवं संशोध्य ब्रह्माणं विष्णु चापि विशुद्धये ॥१५५१॥ विधाय पूर्ववत्सर्वं होमसंख्याजपादिकम् । कुशमध्याग्रयोगेन लिङ्गमध्याग्रगं स्पृशेत् ॥१५५२॥
यथा यथा च संधानं तदिदानी निगद्यते। डों हां हां वा, डों में वा, डों लूं लूं वा, इमामूर्तये नमः । डों हां हां वा, डों में डों वा, गुरूरवावह्निमर्तये नमः । एवं यजमानमूर्तिमपि संधाय पञ्चमात्मकेऽप्येवं संधानं हृदयादिभिः । मलेन स्वीयबीजैर्वा ज्ञेयं तत्त्वत्रयात्मकम् ॥१५५३॥ शिलापिण्डे वृषेऽप्येवं पूर्णाच्छिन्नैः स्वशम्बरैः। भागभागविशुद्ध्यर्थ होमं कुर्पाच्छतादिकम् ॥१५५४॥ न्यूनातिदोषशान्त्यर्थं शिवेनाधिष्ठितं शिवम् । हुत्वाथ यत्कृतं कर्म शिवस्रोते निवेदयेत् ॥१५५५॥

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208