Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri

View full book text
Previous | Next

Page 177
________________ १६२ कर्मकाण्डकमावली एतत्समर्थितं कर्म त्वच्छक्त्यैव मया प्रभो । नमोभगवते रुद्राय रौद्र रौद्र नमोऽस्तु ते ॥१५५६॥ विधिपूर्वमपूर्व वा स्वशक्त्यां शर्व गृह्यताम् । डों श्री शंकरि पूरयः स्वाहा, इति पिण्डिकायाम् । इति लिङ्गे न्यसेज्ज्ञानी क्रियाख्यां पीठविग्रहे ॥१५५७॥ आधाररूपिणीं शक्तिं न्यसेब्रह्मशिलोपरि । । निरुद्धां सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकम् ॥१५५८।। एकरात्रमथो वापि यद्वा सद्योधिवासनम् । विनाधिवासनं यागः कृतोऽपि न फलप्रदः ॥१५५६॥ स्वमन्त्रैः प्रत्यहं देवमाहुतीनों शतं शतम् । शिवकुम्भादि पूजां च दिग्बलिं च निवेदयेत् ॥१५६०॥ श्रीमत्सोमशिवेनायमधिवासविधिः कृतः । प्रातर्मित्यविधिः कृत्वा द्वारपालप्रपूजनम् .:, ॥१:५६१॥ प्रविश्य वाग्विधानेन देहशुद्ध्यादिमाचरेत् । दिक्पतींश्च समभ्यर्च्य शिवकुम्भं च वर्धनीम् ॥१५६२॥ अष्टपुष्पिकयासाधे....................... शिवाज्ञातस्ततो गच्छन्त्रासादं शस्त्रमुच्चरन् ॥१५६३॥ उद्गतान्प्रक्षिपेडिनान् हुंफडन्तशरोणुना । न मध्ये स्थापयेल्लिङ्गं वेददोषविशङ्कया, ॥१५६४॥ तस्मान्मध्यं परित्यज्य यवार्धन यवेन वा । किंचिदीशानमाश्रित्य शिलामध्ये निवेशयेत् ॥१५६५॥ मूलेन तास्वनन्ताख्या सर्वाधोधा/रूपिणीम् ।

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208