Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri

View full book text
Previous | Next

Page 200
________________ सोमशम्भुरचिता। १८५ कमठं पञ्चरत्नानि रसं सवाम्बुपङ्कजम् । अम्बुि पञ्चगव्यं च पुष्करिण्यां परिक्षिपेत् ॥१७६१॥ खाततो द्विगुणं पादहीनमधुन चाधिकम् । दृढां लोचनसंयुक्तो मालसुन्दरिकादिजाम् ? ॥१७६२॥ स्नापयित्वा समभ्यर्च्य सद्धोषैस्तूर्यनिःस्वनैः । अनन्तमगुना मध्ये निक्षिपेदिह यष्टिकाम् ॥१७६३।। डों सहस्रभोगजूटाय विश्वाधारस्थिताय च । हूं हूमनन्तनाथाय नागाधिपतये नमः ॥१७६४॥ अभ्युच्यास्त्राम्बुना पाशुपतास्त्रेणाधिवासयेत् । चरिकायावतार्याथ क्षिपेद्वासेन वारिणि ॥१७६५।। रौप्यं पाशं समादाय कपिलों पृष्ठसङ्गतः। यजमानस्तरेत्तस्यां गुरुः पाशुपतं पठेत् ॥१७६६।। तत्र संतरणात्तैन तीर्णा वैतरणी नदी । शतं साष्टमघोरेण हुत्वा संतl वारुणम् ॥१७६७॥ देवं च वामदेवाख्यं चरुं तेनैव साधयेत् । वरुणे शिवमन्त्रेण दत्त्वा पूर्णाहुतिं गुरुः ॥१७६८॥ गोद्वयं गुरवे देयं वस्त्रस्नग्भूषणानि च । अमुमेव विधिं कुर्याद् गुरुर्वापीतडाकयोः ॥१७६६।। अथ कूपप्रतिष्ठा - अथ कूपप्रतिष्ठापि संक्षेपादुपदिश्यते । अत्रापि पूजयेद्वास्तुं विम्बे भास्करभाजिते ॥१८००॥

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208